________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिप्पनं नामधेनं रेंति जम्हाणं अम्हं इमेदारए गोबहुलस्समाहणस्स गोसालाए जाए तं हो|| णं अहं इमस्स दारगस्स नामधेज गोसाले गोसालेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेज करेंति गोसालेति, तए णं से गोसाले दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति त्ता चित्तफलगहत्थगए भखत्तणेणं अप्याणं भावेमाणे विहरति । ५४० तेणं कालेणं० अहं गोयमा! तीसं वासाई आगारवासमझे ज्झा पा०)वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तए णं अहं गोयमा! पढमं वासावासं अद्धमासं अद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, दोच्चं वासं भासंमासेणं खममाणे पुव्वाणुपुदि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि त्ता अहापडिरूवं उग्गहं ओगिण्हामि त्ता तंतुवायसालाए एगदेसंमि वासावासं उवागए, तए णं अहं गोयमा! पढम मासखमणं उवसंपजित्ताणं विहरमि, तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अपाणं भावमाणे पुव्वाणुपुब्धि चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छइ त्ता तंतुवायसालाए एगदेससि भंडनिक्खेवं करेति त्ता गयगिहे नगरे उच्चनीय जाव अनत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणं अहं गोयमा?, तए णं अहं गोयमा! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि त्ता ॥श्रीभगवती सूत्रं ॥1
२०६
| पू. सागरजी म. संशोधित
For Private And Personal Use Only