________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भविस्सइ, सेणं भंते! तओहितो अणंतरं उव्वट्टित्ता सेसं जहा सालरुक्खस्स जाव अंतं काहिति, एसणं भंते! उंबरलट्ठिया उण्हाभिहया०|| कालमासे कालं किच्चा जाव कहिं उववजिहिति?, गोयमा! इहेव जंबुद्दीवे२ भारहे वासे पाडलिपुत्ते नाम नगरे पाडलिरुक्खत्ताए पच्चायाहिति, से णं तत्थ अच्चियवंदिय जाव भविस्सति, से णं भंते! अणंतरं उव्वत्तित्ता सेसं तं चेव जाव अंतं काहिति ।५२७। तेणं कालेणं० अम्मडस्स परिव्वायगस्स सत्त अंतेवासीसया गिम्हकालसमयंसि एवं जहा उववाइए जाव आराहा । ५२८। बहुजणे णं
क्खइ०-एवं खलु अभडे परिव्वायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तव्वया जाव दड्ढप्पइण्णो अंतं काहिति १५२९। अस्थि णं भंते! अव्वाबाहा देवा २?, हंता अस्थि, से केण्टेणं भंते! एवं वुच्चइ अव्वाबाहा देवा |२, गोयमा! पभू णं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविढेि दिव्वं देवजुतिं दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्यं बत्तीसतिविहं नट्टविहिं उवदंसत्तए, णो चेवणं तस्स पुरिसस्स किंचि आबाहं वा पबाहं वा (वाबाहं वा पा०) उप्याएइ छविच्छेयं वा करेति, एसुहुमं च णं उवदंसेजा, से तेणटेणं जाव अव्वाबाहा देवा २ १५३०।पभूणं भंते! सक्के देविंदे देवराया पुरिसस्स सीसं सपाणिणा असिणा छिंदित्ता कमंडलुमि पक्खिवित्तए?, हंता पभू, से कहमिदाणिं पकरेति?, गोयमा! छिंदिया २ चणं पक्खिवेजा भिंदिया २ च णं पक्खिवेज्जा कोट्टिया २ च णं पक्खिवेजा चुत्रिया २ च णं पक्खिवेज्जा तओ पच्छ। खिय्यामेव पडिसंघाएज्जा नो चेवणं तस्स पुरिसस्स किंचि आबाहं वा वाबाहं वा उप्याएज्जा छविच्छेदं पुण रेति, एसुहमंचणं पक्खिवेजा | ॥श्रीभगवती सूत्रं ॥
५. सागरजी म. संशोधित
For Private And Personal Use Only