________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंदिमसूरिया णं गोयमा ! जोतिसिंदा जोतिसरायाणो एरिस कामभोगे पच्चणुभवमाणा विहरति । सेवं भंते ! सेवं भंते ! ति भगवं|| गोयमे सभणं भगवं महावीरं जाव विहरइ १४५५॥ श० १२ ३० ॥
तेणं काले० जाव एवं वयासी केमहालए णं भंते! लोए पं०?, गोयमा! महतिमहालए पं०, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओ दाहिणेणं असंखिज्जाओ एवं चेव एवं पच्चच्छिवि एवं उत्तरेणवि एवं उड्ढेपि अहे असंखेजाओ जोयणकोडाकोडीओ आयमविक्खंभेणं, एयंसिणं भंते ! एमहालगंसि लोगसि अस्थि केई परमाणुपोग्गलमत्तेऽविपएसे जत्थ णं अयं जीवे न जाए वा न भए वावि?, गोयमा ! नो इणद्वे सडे, सेकेणद्वेणं भंते! एवं वुच्चइ एयंसिणं एमहालगंसि लोगंसि नत्थि केई। परमाणुपोग्गलमत्तेऽवि पएसे जत्थ णं अयं जीवेण जाए वा नभए वावि ?, गोयमा! से जहानामए केई पुरिसे अयासयस्स एगं महं| अयावयं रेजा, सेणं तत्थ जहन्नेणं एवं वा दो वा तित्रि वा उक्कोसे अयासहस्सं पक्खिवेज्जा ताओ तत्थ पउरगोयराओ पउरपाणियाओ जहन्त्रेणं एाहं वा वियाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेजा, अस्थि णं गोयमा ! तस्स अयावयस्स केई| परमाणुपोग्गलमत्तेऽवि पएसे जे णं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंधाणएण वा वंतेण वा पूएण वा सुक्केण| वा सोणिएणवा चभ्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अणाकंतपुव्वे भवइ ?, भगवं ! णो तिणद्वे समवे, होजाविणं गोयमा ! तस्स अयावयस्स केई परमाणुयाम्गलमत्तेऽविपएसे जेणं तासिं अयाणं उच्चारेण वा जावणहेहि वा अणकंतपुव्वेणो चेव ॥ श्रीभगवती सूत्रं ॥
१४०
५. सागरजी म. संशोधित
For Private And Personal Use Only