________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsuri Gyanmandir
अणुपविसइ जहा उववाइए तहेव अट्टणसाला तहेव मजणघरे जाव ससिव्व पियदंसणे नरवई० मजणधराओ पडिनिवख्मइ त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ त्ता अपणो उत्तरपुरच्छिो दिसीमाए अद्ध भदासणाई सेयवत्थपच्चुत्थुयाई सिद्धत्थगकयमंगलोवयाराई स्यावेइ ता अपणो अदूरसामंते णाणामणिस्यणमंडियं अहियपेच्छणिज महग्यवरपट्टणुग्गयं सह पट्ट बहु भत्तिस्यचित्तताणं ईहामियउसमजावभत्तिचितं अभि तरियं जवणिं० अंछावेइ ना नाणामणिरयणभत्तिचित्तं अच्छरथमउयमसूरगोच्छगं सेयवत्थपच्चुत्थुयं अंगसुहफासयं सुभअयं पातीए देवीए भहासम रयावाचा कोकुंबियपुरिसे सहावेइ त्ता एवं वयासी खिय्यामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तत्थयारए विविहसत्यकुसल सुविलक्षण सद्दावेह , तए ण ते कोकुंबियपुरिसा जाव पडिसुणेत्ता बलस्स स्त्री अंतिया ओ पडिनिक्खमइ त्ता सिन्धं तुरिका हकमा जाई / हत्थिणापुरं नगरं मझमझेणं जेणेव तेसिं सुविणलक्खमपाढगाणं गिहाई तेणेव उवागच्छन्ति त्ता ते सुविणलक्राणपालए सहायनित तए णं ते सुविणलक्खणपाढगा बलस्स रनो कोडुबियपुरिसेहि सद्दाविया सभाणा हतुढ० करा सरीरा सिंक गहरियालियाक्यमंगलमुद्धाणा सएहिं २ गिहेहिंतो निगच्छंति त्ता हथिणापुरं नगरं मझूम-झेणं जेणेव ६१९११ स्त्रो भवणकर बडेस्सए नेणे उवागच्छन्ति त्ता भवणवरडेंसगपडिदुवारंसि एगयओ मिलंति ना जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति वा जेणेव बहो । राया तेणेव उवागच्छन्ति त्ता करयल० बलरायं जाणं विजएणं वद्धावेंति, तए ण ते सुविणलक्खणपाढा बले
[पू. साउन ३.
| ॥श्रीभगवती सूत्रं ॥ |
For Private And Personal Use Only