SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गंदारए उम्भुक्कबालभावे विनायपरिणयभित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिनविउलबलबाहणे रज्जवई राया भविस्सइ, तं | उराले णं तुमे सुमिणे दिढे आरोग्गतुडिजावमंगलकारए णं तुमे देवी ! सुविणे दिढे सुविणे दिटेत्तिकट्ठ पभावतिं देविं ताहिं इटाहिं जाव वग्गूहिं दोच्चंपि तच्चंपि अणुवूहति, तए णं सा पभावती देवी बलस्स रनो अंतियं एयमढे सोच्चा निसम्म हट्टतु४० करयल जाव एवं वयासी एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया! पडिच्छियभ्यं देवाणुप्पिया! इच्छिछयपडिच्छियमेयं देवाणुप्पिया! से जेहयं तुझे वदहत्तिकहु तं सुविणं सम्म पडिच्छइ त्ता बलेणं रना अब्भणुनाया समाणी णाणामणिश्यणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ त्ता अतुरियमचवलजावगतीए जेणेव सए सीयणिज्जे तेणेव उवागच्छइत्ता सयणिजसि निसीयतित्ता एवं व्यासीमा मेसे उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्तिकट्ट देवगुरुजणसंबद्धाहिं मंगल्लाहिं धम्मियाहिं कहाहि सुविणजागरियं पडिजागरभाणी २ विहरति, तए णं से बले राया कोडुंबियपुरिसे सदावेइ त्ता एवं क्यासी खियामेव भो देवाणुप्पिया! अज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयासित्तसुइयसंमजिओवलितं सुगंधवपंचवनपुष्फोक्यारकलियं कालागुरुपवरकुंदुरुक्क जाव गंधवट्टिभूयं करेह य करावेह यत्ता सीहासणं रएह त्ता ममेतं जाव पच्चप्पिणह, तए णं ते कोडुंबिय जाव पडिसुणेत्ता खिम्यासेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पच्चप्पिणति, तए णं से बले राया पच्चीसकालसमयंसिसयणिज्जाओ अब्भुटेइ त्तापायपीढाओ पच्चोरुहइत्ता जेणेव अट्टणसाला तेणेव उवागच्छति त्ता अट्टणसालं ॥ श्रीभगवती सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy