________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| नवरं सातिरेगे चत्तारि केवलकप्पे जंबुद्दीवे २, एवं बंभलोएडवि, नवरं अट्ठ केवलकप्पे, एवं लंतएऽवि, नवरं सातिरेगे अट्ठ केवलकप्पे, | महासुक्के सोलस केवलकथ्ये, सहस्सारे सातिरेगे सोलस, एवं पाणएडवि, नवरं बत्तीसं केवल०, एवं अच्चुए वि, नवरं सातिरेगे बत्तीसं केवलकथ्ये जंबुद्दीवे २ अन्नं तं चेव । सेवं भंते! रति, तच्चे गोयमे वायुभूती अणगारे समणंभगवं महावीरं वंदइ नम॑सति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कथाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमड़ ता बहिया जणवयविहारं विहरड़ | । १३२ । तेणं कालेणं० रायगिहे नामं नगरे होत्था, वन्नओ, जाव परिसा पज्जुवासइ, तेणं कालेणं० ईसाणे देविंदे देवराया सूलपाणी। वसभवाहणे उत्तरड्ढलो गाहिवई अट्ठावीसविमाणावासस्यसहस्साहिवई अयरंबरवत्थधरे आलइयमालमउडे नवहेमचा रूचित्तचंचलकुंडलविलिहिज्ज माणगंडे जाव दस दिसाओ उज्जोएमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिसएविमाणे जहेव रायप्यसेइज्जे जाव दिव्वं देविड्ढि जाव जामेव दिसिं पाउम्भूए तामेव दिसिं पडिगए, भंतेत्ति भगवं गोयमे सपणं भगवं महावीरं वंदति णमंसति त्ता एवं वदासी अहो णं भंते! ईसाणे देविंदे देवराया महिड्ढीए, ईसाणस्स णं भंते! सा दिव्वा देविड्ढी कहिं गता कहिं अणुपविट्ठा?, गोयमा ! | सरीरं गता०, से केणट्टेणं भंते! एवं वच्यति सरीरं गता०?, गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कूडागारे जाव कूडागारसालदिट्ठतो भाणियव्वो, ईसाणेणं भंते! देविंदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभागे किण्णा लद्धे किन्ना पत्ते किण्णा अभिसमन्नागए के वा एस आसि पुव्वभवे किण्णामए वा किंगोत्ते
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
८८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only