________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाक्यरंसि वा गामंसिवा नगरंसि वा जाव संनिवेसंसिवा किंवा सुच्चा किं दच्चा किंवा भोच्चा किंवा किच्चा किंवा समायरित्ता।। कस्स वा तहारूवस्स समस्स वा माहणस्स वा अंतिए एगमवि आथरियंघभियं सुक्यण सोच्चा निसम्म जाणं ईसाणे देविंदेणं देवरा सा दिव्या देविड्ढी जाव अभिसमत्रागया?, एवं खलु गोयमा! तेण कालेणं० इहेव जंबुद्दीवे २ भारहे वासे तामलित्ती नाम नगरी होत्था, वत्रओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ने गाहावती होत्था, अड्ढे दिने जाव बहुजणस्स अपरिभूए यावि होत्था, त५ णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स अण्णया क्याई पुब्दरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अझथिए जाव समुपजित्था अस्थि ता मे पुरा पोराणाणं सुचित्राणं सुपरिवंताणं सुभाणं कलाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसो जेाहं हिरण्णेणं वड्ढामि सुवनेणं वइढामि धणेणं वड्ढामि धन्नेणं वड्ढामि पुत्तेहिं वड्ढामि पसूहि वड्ढामि विउलधणकणगरयणमणिमोत्तियसंखसिलपवालरनरयणसंतसारसावतेजेणं अतीव २ अभिवड्ढामि, तं किण्णं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कमाणं एगंतसोक्खयं उवेहेमाणे विहरामि ? तं जाव ताव अहं हिरण्णेणं वड्ढामि जाव अतीव २
अभिवड्ढामि जाव चणं मे मित्तनातिनियगसंबंधि परियणो आढाति परियाणाइ सक्कारेइसम्माणेइ कल्लाणं मंगलं देवयं चेइयं विणणं |पजुवासई तावता मे सेयं कल पाउप्पभायाए रयणीए जाव जलंते सयमेव दारूमयं पडिग्गहयं करेत्ता विउलं असणं पाणं खातिम सातिभं उवक्खडावेत्ता भित्तणातिनियगसयणसंबंधिपरियणं आमतेत्तातं० विउलेणं असणपाणखातिमसातिमेणं वगंधमालालंकारेण ॥ ॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only