________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| जोइसियावि, नवरं दाहिणिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छइ, भंतेत्ति भगवं दोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं म० वंदति नम॑सति त्ता एवं व्यासी जति णं भंते! जोइसिंदे जोतिसराया एमहिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए सक्के णं भंते! देविंदे देवराया के महिड्ढीए जाव केवतियं च णं पभू विउव्वित्तए ?, गोयामा ! सक्के णं देविंदे देवराया महिड्ढीए जाव મહાભુભાળે, મે ાં તસ્થ વત્તીસા વિમાાવાસસયસહસ્સામાં ચકરાસીય સામયિસાદસ્મીાં નાવ ૨૩′ વરામીણું आयरक्ख (देव) साहस्सीणं अन्नेसिं च जाव विहरड़, एवं महिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे० जंबुद्दीवे २ अवसेसं तं चेव, एस णं गोयमा ! सक्क्स्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते बुझ्ए, नो चेव णं संपत्तीए विउव्क्सुि वा विउव्वति वा विउव्विस्सति वा । १२८ । जइ णं भंते! सक्के देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए, एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छछद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अर्द्ध स्वच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताइं अणसणाए छेदेत्ता आलोतियपडिक्कं समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए सक्क्स्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे, नए णं तीसए देवे अहणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जतिभावं गच्छइ, तं० - आहारपज्जत्तीए सरी२० इंदिय० पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
८५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only