SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामं चेतिए होत्था, वण्णओ, तेणं कालेणं० सामी समोसढे, परिसा निग्गच्छइ पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोच्चे अंतेवासी अग्गिभूतिनामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पज्जुवासभाणे एवं वदासी चमरे णं भंते! असुरिंदे असुरराया केमहिड्ढीए के महज्जुत्तीए के महाबले के महायसे के महासोक्खे के महाणुभागे केवइयं च णं मभू विउव्वित्तए ? गोयमा ! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे, से णं तत्थ चोत्तीसाए भवणवाससय सहस्साणं चउसठ्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं जाव विहरड़, एवमहिड्ढीए जाव एमहाणुभागे, एवतियं च णं पभू विउव्वित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया | वे उव्वियसमुग्धाएणं समोहण्णइ ना संखेज्जाई जोयणाई (प्र० उड्ढ ) दंडं निसिरइ, तं० - रयणाणं जाव रिट्ठाणं, अहाबायरे पोग्गले परिसाडेड़ ना अहासुहुमे पोग्गले परियारति ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहण्णति ता पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबुद्दीवे २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थड थडं फुडं अवगाढावगाढं करेनए, अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेयारूवे विसए विस्यमेत्ते बुझ्ए, णो चेव णं संपत्तीए विकुव्विसु वा विकुव्वति वा विकुविस्सति वा । १२५ । जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्ढीए जाव पू. सागरजी म. संशोधिन ॥ श्रीभगवती सूत्रं ॥ ८ १ For Private And Personal Use Only
SR No.021005
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 01 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy