________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
। एक्काभिलावा १२२॥ अहेलोए णं भंते! धामस्थिकायस्स केवइयं फुसति?, गोयमा! सातिरेगं अद्धं फुसति, तिरियलोए गंभंते! पुच्छा, गोयमा! असंखेजइभागं फुसइ, उड्ढलोए णं भंते! पुच्छा, गोयमा! देसूणं अद्धं फुसइ । १२३। इमाणं भंते ! स्यणुप्पभापुढवी धमथिकायस्स किं संखेजइभागं फुसति असंखेजइभागं फुसइ संखिजे भागे फुसति असंखेजे भागे फुसति सव्वं फुसति?, गोयमा! णो संखेइज्जइभागं फुसति असंखेजइभागं फुसइ णो संखेजे० णो असंखेजे० नो सव्वं फुसति, इभीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे घणोदही धम्पत्थिकायस्स पुच्छ। किं संखेजइभागं फुसति?, जहा रयणप्यमा तहा घणोदहिणवायतणुवायावि, इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे धमथिकायस्स किं संखेजतिभागं फुसति असंखेजड़भागं फुसइ जाव सव्वं फुसइ?, गोयमा! संखेजड़भागं फसह णो असंखेजड़भागं फसह नो संखेजे० नो असंखेजे०नो सव्वं फसड, उवासंतराळ सव्वाई जहा रयणप्यभार पुढवीए वृत्तव्या भणिया, एवंजाव अहेसत्तमाए, जंबुद्दीवाइया दीवालवणसमुहाइया समुद्दा, एवं सोहम्मे कप्पे जावईसिपब्बारापुढवी, |एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा, एवं अधम्मस्थिकाए, एवं लोयागासेऽवि, 'पुढवोदहीषणतणुकप्या गेवेजऽणुत्ता सिद्धी संखेजतिभागं अंतरेसु सेसा असंखेना ॥२२॥१२४॥३०१०इति द्वितीयं शतकं॥
केरिसविउव्व्णा ? चभर २ किरिय३ जाणि ४ स्थि५ नगर ६ पाला ७ यो अहिवइ ८ इंदिय९ परिसा १० ततिथमिसए दसुद्देसा ॥२३॥ तेणं कालेणं तेणं समएणं मोया नाभ नगरी होत्था, वण्णओ, तीसेणंभोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागेणं नंदणे ॥ श्रीभगवती सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only