________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से किं तं पंडियभरणे ?, दुविहे पं०२० पाओवगभणे य भत्तपच्चक्खाणे य, से किं तं पाओवगमणे , २ दुविहे पं०० - नीहारिमे य|| अनीहारिमे य, नियमा अपडिकम्मे, सेत्तं पाओवगमणे, से किं तं भत्तपच्चक्खाणे ?, २ दुविहे पं०० - नीहारिमे य अनीहारिमेय, नियमा सपडिकम्भे, सेत्तं भत्तपच्चक्खाणे, इच्छेतेणं खंदया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेइयभवागहणेहि अध्याणं विसंजोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे, इच्छएणं खंदया ! दुविहेणं मरणेणं मरमाणे जीवे वड्ढा वा हायति वा ।९० एत्य णं से खंदए कच्चायणस्सगोत्ते संबुद्धे समणं भगवं महावीरं वंदइ नमसत्ता एवं वदासी इच्छामिणं भंते! तुब्ध अंतिए के वलिपनत्तं धम्म निसामेत्तए, अहासुहं देवाणुप्पिया ! मा पडिबंध०, तए णं समणे भगवं महावीरे खंदयस्स/ कच्चायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए थम्म परिकहेइ, बमकहा भाणियव्या, तए णं से खंदए कच्चायणस्सगोने समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हतुढे जाव हियए उट्ठाए उठे ता सभणं भगवं महावीरं तिक्खुत्तो। आयाहिणं पयाहिणं करेइ त्ता एवं वदासी सहहामिणं भंते ! निगंथं पावयणं, पत्तियामिणं भंते ! निग्गंथं पावयणं, रोएमिणं भंते ! निग्गंथं पावयणं, अब्डेमिण भंते ! निगंथं पा०, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुब्धेवदहत्तिकटु समणं भगवं महावीरं वंदति नभसति त्ता उत्तरपुरिच्छमं| |दिसीभायं अवकमइत्ता तिदंडं च कुंडियं च जाव धाउरत्ताओ य एगते एडेइ त्ता जेणेव समणे भगवं महावीर तेणेव उवागच्छदत्ता ॥ श्रीभगवती सूत्र॥
पू. सागरजी म. संशोषित
For Private And Personal Use Only