________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेणटेणं जाव वीईवयइ १७९से नूणं भंते ! अथिरे पलोदृइ नो थिरे पलोदृइ नो थिरे पलोदृति ? अथिरे भज्जइ नो थिरे भज्जइ ? सासए| बालए बालियत्तं असासयं? सासए पंडिए पंडियत्तं असासयं?, हंता गोयमा ! अथिरे पलोदृइ जाव पंडियनं असासयं, सेवं भंते ! सेवं भंते ! ति जाव विहरति । ८० ॥श. १७ ९ ॥ ___ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव एवं परूवेति एवं खलु चलमाणे अचलिए जाव निजरिजमाणे अणिज्जण्णे । दो परमाणुपोग्गला एगयओ न साहण्णति, कम्हा दो परमाणुपोग्गला एगततो न साहण्णति ?, दोण्हं परमाणुपोग्गगलाणं नस्थि सिणेहकाए, तुम्हा दो परमाणुपोग्गलाएगयओनसाहण्णति, तिनि प्रमाणुपोग्गला एगयओसाहण्णति ? तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिणि परमाणुपोग्गला एगयओ सा०, ते भिजमाणा दुहावि तिहावि कजति, दुहाकजमाणा एगयओ दिवढे परमाणुपोग्गले भवति एगयओऽवि दिवड्ढे ५२० पो० भवति, तिहा कज्जयाणा तिणि परमाणुपोग्गला भवंति, एवं जाव चत्तारि पंच परमाणुपो० एगयओ साहण्णंति, एगयओ साहिण्णत्ता दुक्खत्ताएकजंति, दुक्खेऽवियणं से सासए सया समियं चिज यअवचिजइयोपुव्विं માસી માસા માસિગ્નમણી માસી માસી માસાસમયવીતિક્ષતા ૨ ાં પાસિયા માસ, ના ના પવ્યિ ભાસી માસા માસિગ્નમાણી માયા अभासा भाससमयवीतिकंता चणं भासिया भासा सा किं भासओ भासा ? अभासओ भासा?, अभासओ णं सा भासा, नो खलु सा भासओ भासा, पुट्वि किरिया दुक्खा जमाणी किरिया अदुक्खा किरियासमयवीतिकंतंचणकडा किरिया दुक्खा,जा सा पुब्दि ॥श्रीभगवती सूत्र ॥
| ५. सागरजी म. संशोधित
For Private And Personal Use Only