________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संजमे नो अगरहा संजमे, गहावियणं सव्वं दोसंपविणेति सव्वं बालियं परिणाए, एवं खुणे आया संजमे उवहिए भवति एवं खुा णे आया संजमे उवचिए भवति एवं खुणे आया संजमे उवद्धिए भवति, एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति त्ता एवं व्यासी एएसिं णं भंते ! पयाणं पुदि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविण्णायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अणिजूठाणं अणुक्यारियाणं एयम णो सद्दहिए णो पत्तिए जो रोइए इयाणिं भंते ! एतेसिंपयाणं जाणणयाए सवणयाए बाहिए अभिगमेणं दिवाणंसुयाणं सुयाणं विण्णायाणं वोगडाणं वोच्छिन्नाणं|| णिजूढाणं उवधारियाणं एयमद्वं सदहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब् वदह, तए णं ते थे। भगवंतो कालासवेसियपुत्त। अणगारं एवं क्यासी सहाहि अज्जो ! पत्तिआहि अजो ! रोएहि अजो ! से जहेयं अम्हे वदामो, तए णं से कालासवेसियपुत्ने अणगारे थेरे भगवंतो वंदइ नमसइ त्ता एवं वदासी इच्छामिणं भंते ! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहब्बइयं सपिडक्कमणं धम्म उसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं०, तए णं से कालासवेसिपुत्ते अणगारे थेरे भगवंते वंदइ नमंसइ चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिकमणं धम्म उवसंपजिताणं विहरइ, तए णं से कालासवेसियुपुते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ जस्सऽट्टाए कीरइ नग्गभावे मुंडभावे अण्हाणयं अदंतवणयं अच्छत्त्यं अणोवाहणयं भूमिसेजा फलहसेना कदुसेजा केसलोओ बंभचेवासो घरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बावीसं परिसहोवसम्गा अहियासिज्जति तमुटुं ॥ ॥ श्रीभगवती सूत्र ॥
५. सागरजी म. संशोधित
For Private And Personal Use Only