________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं?, तए णं से भगवं गोयमे ते अत्रथिए एवं व्यासी नो खलु वयं देवाणुप्पिया! अस्थिभावं नस्थिति वदाभो नत्थिभावं अथिति वदामो, अम्हे णं देवाणुप्पिया! सव्वं अस्थिभावं अत्थीति वदामो सब्द नस्थिभावं नत्थीति वयामो, तं चेय (प्र० वेद) सा खलु तुब्धे देवाणुप्पिया! एयमटुं स्यमेव पच्चुवेक्खहत्तिकट्ट ते अन्नउत्थिए एवं वयति त्ता जेणेव गुणसिलए चेइए जेणेव सभणे भगवं महावीरे एवं जहा नियंतुहेसए जाव भत्तपाणं पडिदंसेति ना समणं भगवं महावीरं वंदइ नभंसइ त्तानच्चासन्ने जाव प्रज्जुवासति, तेणं कालेणं० समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई यतं देसं हव्वभागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं वयासी से नूणं कालोदाई! अन्नया कयाई एगयओ सहियाणं समुवागयाणं सत्रिविट्ठाणं तहेव जाव से कहमेयं भन्ने एवं?, से नूणं कालोदाई! अत्थेसमडे?,हंता अत्थितंसच्चेणं एसभडेकालोदाई! अहं पंचस्थिकायंपनवेभि, तं०-धम्मस्थिकायं जावपोग्गलस्थिकायं, तत्य णं अहं चत्तारि अत्यिकाए अजीवकाए पत्रवेमि तहेव जाव एगं च णं अहं पोग्गलस्थिकायं रुविकायं पन्नवेभि, तए णं से कालोदाई समणं भगवं महावीरं एवं वदासी एयंसिणं भंते! धम्मस्थिकायंसि अधम्मत्थिकायंसि आगासस्थिकायंसि अरूविकायंसि अजीवकायंसि चक्किया केई आसइत्तए वा सइत्तए वा चिटुइत्तए वा निसीइत्तए वा तुट्टित्तए वा?, णो तिणद्वे०, कालोदाई! एगंसिणं पोग्गलत्थिकायंसि रुविकायसि अजीवकायंसि चकिया केई आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोग्गलस्थिकायंसिरुविकायंसिअजीवकायंसि जीवाणं पावाकमा पावकम्मफलविवागसंजुत्ता कज्जति?,णोइगटेसमटेकालोदाई!, श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only