________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| सन्निविट्ठाणं सन्निसन्नाणं अयमेथारुवे भिहो कहासभुलावे समुपजित्था एवं खलु समणे नाथपुत्ते पंच अस्थिकाए पत्रवेति तं०-|| धम्मथिकायं जाव आगासस्थिकावं, तत्थ णंसभणे नायपुत्ते चत्तारि अस्थ्किाए अजीवकाए पनवेइ,तं०-धम्मस्थिकायं अधम्मस्थिकायं आगासस्थिकायं पोग्गलस्थिकायं, एगं च समणे णायपुत्ते जीवत्यिकायं अरुविकायं जीवकायं पनवेति, तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पनवेति, तं०-धम्मत्थिकायं अधम्मस्थिकायं आगासथिकायं जीवस्थिकायं, एगं चणं समणे णायपुत्ते पोग्गलत्थिकायं रुविकायं अजीवकायं पत्रवेति, से कहभ्यं भन्ने एवं?, तेणं कालेणं० सभणे भगवं महावीरे जाव गुणसिलए चेइए समोसढे जाव परिसा पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूईणामं अणगारे गोयमगोत्तेणं एवं जहा बितीयसए नियंठद्देसए जाव भिक्खायरिया। अडमाणे अहापज्जतं भत्तपाणं पडिग्गहितांरायगिहाओ जाव अतुरियमचवलमसंभंत जाव रियं सोहेमाणे तेसिं अनउत्थियाणं अदूरसामंतेणं वीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामतेणं वीइवयमाणं पासंति ना अत्रमन्त्रं सदावेति त्ता एवं वयासी एवं खलु देवाणुप्पिया! अहं इमा कहा अविष्पकडअयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुपिया! अहं गोयम एयमद्धं पुच्छित्तएत्तिकटु अन्नमन्नस्स अंतिए एयभटुं पडिसुणेति त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति ना तं भगवं गोयमं एवं क्यासी एवं खलु गणेयमा! तव धम्मायरिए थभोवदेसए सभणे णायपुत्ने पंच अस्थिकाए पन्नवेति, तं०-घभत्थिकायं जाव आगासस्थिकायं, तं चेव जाव रुविकायं अजीवकायं पत्रवेति से कहमेयं भंते गोयमा! ॥ श्रीभगवती सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only