________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असणवणेइ वा सणवणेइ वा अयसिवणेइ वा कुसुंभवणेइ वा सिद्धत्थवणेइ का बंधुजीवगवणेइ वा णिच्चं कुसुमियभाइ-|| यलवइयथवइयगुलइयगोच्छियजमलिजुवलियविणभियपणभियसुविभत्तपिंडिमंजरिवडेंसगधरे सिरीए अतीव अतीव उक्सोभेमाणे|| उक्सोभेमाणे चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहणं दसवाससहस्सद्वित्तीएहिं उझोसेणं पलिओवभद्वितीएहिं बहूहि वाणमंतरेहिं देवेहिं तदवीहि य आइन्ना वितिकिण्णा उवत्थडा संथडा फुडा अवगाढगाढा सिरीए अतीव अतीव उवसोभेमाणा २ चिटुंति, एरिसगाणं गोयमा ! तेसिं वाणमंतराणं देवाणं देवलोगा पं०, से तेणद्वेणं गोयमा ! एवं वुच्चइ जीवेणं असंजए जाव देवे, सिया। सेवं भंते ! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नभसति त्ता संजभेणं तवसा अभ्याणं भावेभाणे विहरति ।। २० ॥श. १३०१॥
रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं व्यासी जीवे णं भंते! सयं कडं दुक्खं वेदेइ?, गोयमा! अत्थेगइयं वेई अत्थेगइयं नो वेएइ, से केण्डेणं भंते! एवं वुच्चइ अत्थेगइयं वेदेइ अत्यंगइयं नो वेइए?, गोयमा! उदिन वेइए अणुदिनं नो वेएइ, से तेणटेणं एवं वुच्चइ अत्थेगइयं वेएइ अत्थेगतियं नो वेएइ, एवं चउन्चीसदंडएणं जाव वेभाणिए, जीवा णं भंते! सयंकडं दुक्खं वेएन्नि?, गोयमा! अत्थेगइयंवेयन्ति अत्थेगइयंणो वेयन्ति सेकेण्डेणं०१, गोयमा! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति, से तेणटेणं०, एवं जाव वेभाणिया, जीवे गंभंते! सयंकडं आउयं वेएइ?, गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडगा तहा ॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only