________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पन्नगभूषणं अध्याणेणं आहारमाहारेति एस णं गोयमा ! सत्यातीयस्स सत्यपरिणाभियस्स जाव पाणभोयणस्स अट्ठे पं०, सेवं भंते! सेवं भंते! त्ति ॥ २६९ ॥ श० ७३० १ ॥
से नूणं भंते! सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति दुपच्चक्खायं भवति?, गोयमा! सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सिय सुपच्चक्खायं भवति सिय दुष्पच्चक्खायं भवति, से केणद्वेणं भंते! एवं वुच्चइ सव्वपाणेहिं जाव सिय दुपच्चक्खायं भवति ?, गोयमा ! जस्स णं सव्वजीवेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति | वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति दुपच्चक्खायं भवति, एवं खलु से दुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेर्हि पच्चक्खायमिति वदमाणो नो सच्चं भासं भासइ मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सव्वसनेहिं तिविहंतिविहेणं असंजयविश्यपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले यावि भवति, जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति नो दुपच्चक्खायं भवति, एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वयमाणे सच्चं भासं भासइ नो मोसं भासं भासइ, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसनेहिं । पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
१९५
For Private And Personal Use Only