________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भन्तेत्ति भगवं गोयमे जाव एवं क्यासी जीवाणं भंते! किं वड्दति हायति अवट्ठिया?, गोयमा! जीवाणो वड्दति नो हायति अवट्ठिया, नेरइया णं भंते ! किं वदति हायति अवट्ठिया?, गोयमा! नेरझ्या वढंतिवि हायंतिवि अवट्ठियावि, जहा नेरइया एवं जाव वेभाणिया, |सिद्धाण भंते! पुच्छा, गोयमा! सिद्धा वड्ढ़ति मो हायंति अवद्वियावि, जीवाणं भंते! केवतियं कालं अवट्ठिया?, सव्वद्धं, नरइयाणं भंते! केवतियं कालं वड्ढति?, गोयमा! ज० एगं समयं उक्को० आवलियाए असंखेजतिभागं, एवं हायंति, नेरइया गंभंते! केवतियं कालं अवट्ठिया?, गोयमा! जहन्नेणं एगं समयं उदो० चउव्वीसं मुहुत्ता, एवं सत्तसुवि पुढवीसु वटुंति हायंति भाणियव्वं, नवरं अवढिएसु इमं नाणतं, तं०- रयणप्यभाए पुढवीए अडतालीसं मुहत्ता सक्कर० चोदस रातिदियाणि वालु० मासं पंक० दोभासा धूम चत्तारि मासा तमाए अट्ठ मासा तमतमाए बारस मासा, असुरकुमारावि वड्ढंति हायंति जहा नेरइया, अवट्ठिया जह० एकं समयं उक्को० अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया वड्दतिवि हायंतिवि अवट्ठियावि० एएहिं तीहिवि जहनेणं एवं समयं उक्को० आवलियाए असंखेजतिभागं, बेइंदिया वड्दति हायंति तहेव, अवट्ठिया ज० एवं समयं उको० दो अंतोमुहुत्ता, एवं जाव चरिंदिया० अवसेसा सव्वे वदति हायंति तहेव, अवट्ठियाणंणाणत्नं इम, तं०-संमुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहत्ता गमवकंतियाणा चउव्वीसं मुहुत्ता संभुच्छिमभणुस्साणं अट्ठचत्तालीसं मुहुत्ता गमवकंतियमणुस्साणं चउव्वीसंमुहुत्ता वाणमंतरजोतिससोहम्भीसाणेसु अढचत्तालीसंमुहत्ता सणंकुमारे अट्ठारस रातिदियाइं चत्तालीस य मुह० माहिंदे वीसं रातिदियाइं वीस यमु० बंभलोए पंचचत्तालीसं ॥ श्रीभगवती सूत्रं ॥
[पू. भागरजी म. संशोधित
For Private And Personal Use Only