________________
Shri Mahavir Jain Aradhana Kendra
www. kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावियभ्या एगओपडागहत्थकिच्चगएणं अप्पाणेणं उड्ळ वेहासं उपएज्जा?, हंता गोयमा! उप्पएजा, अगमारे गं भंते! भावियप्पा) केवतियाई ५भू एगओपडागाहत्यकिच्चगयाई रूवाई विकुवित्तए? एवं चेव जाव विकुविसु वा०, एवं दुहओपहागंपि, से जहानामए) केइ पुरिसे एगओजनोवइकाउंगच्छेजा एवामेव अ०भा० एगओजण्णोवइयकिच्च्गएणं अय्याणे उड्ढे वेहासं उप्परजा, हता उथ्यएजा अणगारणं भंते ! भावियप्पा केवतियाई ५भू एओजण्णोवइयकिच्चगयाई रूवाई विकुवित्तए तं चेव जाव विकुव्विसु वा०, एवं दुहओजण्णो वइयंपि, से जहानामए केइ पुरिसे एगओ पल्हत्थ्यिं का चितुजा एवामेव अणगारेऽवि भावियच्या एवं चेव जाव विकुब्बिसु वा०, एवं दुहओ पल्हस्थियंपि, से जहाणामए केइ पुरिसे एगतो पलितकं का चिडेजा चेव जाव विकुब्बिसु वा०, एवं दुहओपलियंकंपि, अणगारेणं णं भंते! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हथिरूवं वा सीहरूवं वा वग्घवगदीवियअच्छतरच्छपरासररूवं वा सियालबिरालसुणगकालसुणगकोकांतियाससगचित्तगचिल्ललग अतरं वा तसं पाणं अभिजुजित्तए?, गो तिणढे समढे, अणगारे णं एवं बाहिरए पोग्गले परियादित्ता ५भू, अणगारे णं भंते! भा० एगं महं आसवं वा हत्थिरूवं वा अभिजुजित्ता अणेगाई जोयणाई गमित्तए?, हंता पभू, से भंते! किं आयड्ढीए गच्छति परिड्ढीए गच्छति?, गेयमा! आइड्ढीए गच्छइ नो परिड्ढीए, एवं आयकम्मुणा नोपरकम्मुणा आयपओगेणं नो पप्पओगेणं उस्सिओदयं वा गच्छइ पयोदगंवा गच्छइ, से णं भंते! किं अणगारे? आसे?, गोयमा! अणगारे णं से, नो खलु से आसे, एवं जाव परासररूवं वा, से भंते! किं मायी ॥ श्रीभगवती सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only