________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| लवग्गेणं पं० । ७७ । सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवच्च । पोरेवच्चं सामित्तं भट्टित्तं महाराय (हयर )त्तं आणाईसर सेणावच्चं कारेमाणे पालेमाणे विहरइ, थेरे णं अकंपिए अट्टहत्तरं वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्ठहत्तरं एगसट्टिभाए |दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ताणं चारं चरड़, एवं दक्खिणायणनियट्टेऽवि ।७८ । वलयामुहस्स णं पायालस्स हिट्टिल्लाओ चरमंताओ इमीसे णं रयणम्पभाए पुढवीए हेट्ठिल्ले चरमंते एस णं एगूणासीइं जोयणसहस्साइं अबाहाए अंतरे पं०, एवं के उयस्सवि जूयस्सवि ईसरस्सवि, छठ्ठीए पुढवीए बहुमज्झदेसभायाओ छठ्ठस्स घणोदहिस्स हेट्ठिल्ले चरमंते एस णं एगूणासीती जोयणसहस्साइं अबाहाए अंतरे पं०, जंबुद्दीवस्स णं दीवस्स बारस्स य बारस्स य एस णं एगूणासीई जोयणसहस्साई साइरे गाई अबाहाए अंतरे पं० ७९ । सेज्जंसे णं अरहा असीइं धणूई उड्ढउच्चत्तेणं होत्था, तिविट्ठे णं वासुदेवे असीइं धणूई उड्ढउच्चत्तेणं होत्था, अयले णं बलदेवे असीई धणूई उड्ढउच्चत्तेणं होत्था, तिविद्वे णं वासुदेवे असीइं वासस्यसहस्साई महाराया होत्था, आउबहुलेणं कण्डे असीइं जोयणसहस्साइं बाहल्लेणं पं०, ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ पं०-जंबुद्दीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ । ८० । नवनवमिया णं भिक्खुपडिमा एक्कासीइराइदिएहिं चउहि य पंचुत्तरेहिं अहासुतं जाव आराहिया०, कुंथुस्स णं अरहओ एक्कासीती मणपजवनाणिसया होत्था, विवाहपत्रत्तीए एकासीती महाजुम्मसया
॥ श्री समवायाङ्ग सूत्रं ॥
पू. सागरजी म. संशोधित
५६
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only