________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| तदद्ध उच्चत्तपमाणभित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता, तेसिं णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ, तासिं णं मणिपेढियाणं उवरिं चत्तारि २ चेतितथूभा पण्णत्ता, तासिं णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासिं णं मणिपेढिताणं उवरिं चत्तारि जिणपडिभाओ सव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहीओ चिट्ठति, तं० - रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसिं णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासिं गं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पं०, तेसिं णं चेतितरूक्खाणं पुरओ चत्तारि मणिपेढियाओ पं०, तासिं णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसिं णं महिंदज्झताणं पुरओ चत्तारि णंदातो पुक्खरिणीओ पं०, तासिं णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वणसंडा पं० नं० - पुरच्छिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं पुव्वेण असोमवणं दाहिणओ होइ सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥२०॥ तत्थ गं जे से पुरच्छिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीतो पं०नं०णंदुत्तरा गंदा आणंदा नंदिवर्द्धणा, ताओ णंदाओ पुक्खरिणीओ एगं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साइं विक्खंभेणं दस जोयणसताई उव्वेहेणं, तासिं णं पुक्खरिणीणं पत्तेयं २, चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसिं णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं०तं० - पुरच्छिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं, तासिं णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वणसंडा पं० नं० - पुरतो दाहिण० पच्च० उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिं णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि
॥ श्रीस्थानाङ्ग सूत्रं ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
८७
For Private And Personal