________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| अंजणगपव्वता चउरासीतिं जोयणसहस्साइं उड्ढउच्चत्तेणं (सहस्सं ) उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं तदणंतरं च णं | मायाए २ परिहातेमाणा २ उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले इक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते एवं जोयणसहस्सं परिक्खेवेणं, उपरिं तिन्नि २ जोयणसहस्साई एगं च छावट्ठ जोयणसतं परिक्खेवेणं, भूले विच्छिन्ना मज्झे संखेता उम्पिं तणुया गोपुच्छसंठगणसंठिता सव्वअंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निष्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसिं णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जा भूमिभागा पं०, तेसिं णं बहुसमरमणिजभूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णता, ते णं सिद्धाययणा एवं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढ उच्चत्तेणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि दारा पं० तं० देवदारे | असुरदारे णागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं० -देवा असुरा नागा सुवण्णा, तेसिं णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसिं णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं०, तेसिं णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसिं णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासिं गं मणिपेढिताणं उवरिं चत्तारि सीहासणा पं०, तेसिं णं सीहासणाणं उवरिं चत्तारि विजयसा पन्नत्ता, तेसिं णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पं०, ते णं कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं
॥ श्रीस्थानाङ्ग सूत्रं ॥
८६
पू. सागरजी म. संशोधित
For Private And Personal