SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | किससरीरस्स नाममेगस्सणाणदंसणे समुप्पजति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीस्स|| एगस्स किससरीरस्सवि णाणदंसणे समुष्पजति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुष्पज्जति णो दढसरीरस्स | १२८३ । चउहि ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुपज्जिउकामेऽविन समुप्पजेजा, तं० - अभिक्खणं अभिक्खणमित्थिक भत्तकह देसकहं रायकह कहेत्ता भवति १ विवेगेण विउस्सग्गेणंणो सम्ममपाणंभाविता भवति २ पुव्वरत्तावरत्तकालसमयंसिणोधम्मजागरितं जागरतित्ता भवत्ति३ फासुयस्सएसणिजस्स उंछस्ससामुदाणियस्सणो सम्मंगवेसित्ता भवति ४, इच्छेतेहिं चाहिं ठाणेहिं निगंथाण वा निग्गंथीण वा जाव नो समुष्पज्जेज्जा, चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसेणाणदंसणे समुप्पजिउकामे समुप्पजेजा,तं०- इत्थीकहं भत्तकह देसकहं रायकहं नो कहेत्ता भवति१विवेगेण विउस्सग्गेणं सम्ममप्पाणं भावेत्ता भवति २ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतित्ता भवति ३ फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मंगवेसिया भवति, इच्चेएहिं चाहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पजेजा। २८४ । नो कप्पति निग्गंथाणवा निग्गंथीण वा चाहिं महापडिवएहिं सज्झायंरेत्तए,तं० - आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए १, णो कप्पइ निगंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं० -पढमाते पच्छिमाते मज्झण्हे अड्रत्ते २, कप्पड़ निग्गंथाण वा निग्गंथीण वा चाउकालं सज्झायं रेत्तए, तं० - पुव्वण्हे अवरण्हे पओसे पच्चूसे । २८५। चव्विहा लोगद्विती ॥ ॥ श्रीस्थानाङ्ग सूत्र ॥ । | पू. सागरजी म. संशोधित || For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy