________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
णो चेव णं संचातेइ हव्वमागच्छित्त्ते, अहुणोववण्णे नेरइए णिश्यलोगंसि समुब्भूयं (सम्मुहभूयं समहब्भूयं पा०) वेयणं वेयमाणे|| इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति हव्वभागच्छित्तते, अहुणोववन्ने णेरइए निरतलोगसि णिस्यपालेहिं भुजो २ अहिद्विजमाणे इच्छेज्जा माणुसंलोगं हव्वभागच्छित्तते, णो चेवणंसंचातेति हव्वभागच्छित्तते २,अहुणोववन्ने णेरइए णिरतवेयणिजंसि | कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि इच्छेज्जा० नो चेवणं संचाएइ ३, एवं णिस्याउअंसि कम्मंसि अक्खीणंसि? जाव नो/ चेवणंसंचातेति हव्वमागच्छित्तते ४, इच्चे तेहिं चाहिं ठाणेहिं अहणोववन्ने नेरतिते जाव नो चेवणंसंचातेति हव्वमागच्छित्तए २४५/ कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते वा, तं० -एगं दुहत्थवित्थारं दो तिहत्थवित्थारा एगं चउहत्थवित्थारं १२४६ । चत्तारि झाणा पं० २०-अट्टे झाणे रोहे झाणेधभ्मे झाणे सुक्के झाणे, अट्टे झाणे चविहे पं०० -अम (सम० पा०) गुन्नसंपओगसंपत्ते तस्स विपओगसतिसमण्णागते यावि भवति १ मणुन्नसंपओगसंपत्ते तस्स अविष्पओगसतिसमण्णागते यावि भवति २ आयंकसंपओगसंपते तस्से विष्पओगसतिसमण्णागए, यावि भवति ३ परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते याविभवइ ४, अट्टसणं झाणस्स चत्तारि लक्खणा पं०० - कंदणता सोतणता तिप्पणता परिदेवणता, रोद्दे झाणे चविहे पं०० -हिंसाणुबंधि भोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रुद्दस्सणं झाणस्स चत्तारि लक्खणा पं००ओसण्णदोसे बहुदोसे अन्नाण (नाणाविह पा०) दोसे आमरणंतदोसे, धमे झाणे, चउविहे चउप्पडोयारे (याक्यारे पा०) पं०० - | ॥श्रीस्थानाङ्ग सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal