SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | वत्था पं० नं० - सुद्धे णामं एगे सुद्धे १ सुद्धे णामं एगे असुद्धे २ असुद्धे णामं एगे सुद्धे ३ असुद्धे णामं एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं०त० - सुद्धे णामं एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० नं० - सुद्धे णामं एगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव परक्कमे । २३९ । चत्तारि सुता पं० तं०- अतिजाते अणुजाते अवजाते कुलिंगाले । २४० । |चत्तारि पुरिसजाता पं०त० - सच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे ४, एवं परिणते जाव परक्कमे, चत्तारि वत्था पं०तं० - सुती नामं एगे सुती, सुई नामं एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं०त० -सुती णामं एगे सुती चउभंगो, एवं जहेव सुइणा वत्थेणं भणितं तहेव सुद्धेणावि जाव परक्कमे । २४१ । चत्तारि कोरवा पं० तं० - अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं० - अंबपलंब कोरवसमाणे तालपलंबकोरवसमाणे वल्लिपलंब कोरवसमाणे मेंढविसाणकोरवसमाणे । २४२ । चत्तारि घुणा पं० तं० -तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० नं० -तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खात्समाणे तवे पण्णत्ते, सारक्खाय| समाणस्स णं भिक्खागस्स तयक्खात्समाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । २४३ । चउव्विहा तृणवणस्सतिकातिता पं० नं० - अग्गबीया मूलबीया पोरबीया खंधबीया । २४४ । चउहिं गणेहिं अहणोववण्णे णेरइए णेरइयलोगंसि इच्छेजा माणुसं लोगं हव्वभागच्छित्तते १, ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित ६४ For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy