________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
||१२०॥तिविहा नेरइया पत्रत्ता त० कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वेमाणिया । १२१।तिविहा||
परियारणा पं० २० एगे देवे अन्ने देवे अन्नेसिंदेवाणं देवीओ अ अभिजुंजिय २ परियारेति, अप्पणिजिआओ देवीओ अभिजिय २|| | परियारेति, अध्याणमेव अप्पणा विउव्व्यि २ परियारेति १, एगे देवेणो अन्ने देवाणो अण्णेसिंदेवाणं देवीओ अभिजुंजिय २ परियारेइ
अप्पणिजियाओ देवीओ अभिजुंजिय २ परि० २ अप्याणमेव अप्पणा विवियर परियारेति २, एगे देवे णो अन्ने देवा णो अण्णेसिं| देवाणं देवीओ अभिजुंजिय २ परितारेति णो अप्पणिजिताओ देवीओ अभिजंजिय २ परितारेति अप्याणमेव अध्यणा विविय २ परितारेति ३११२२।तिविहे मेहुणे ५० तं० दिव्वे माणुस्सते तिरिक्खजोणिते, तओ मेहुणं गच्छंति तं० देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति, तं० इत्थी पुरिसा पुंसा । १२३। तिविहे जोगे पं० २० -मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियवजाणं जाव वेमाणियाणं, तिविहे पओगे पं० २० भणपओगे वतिपओगे कायपयोगे जहा जोगो विगलिंदियवजाणं तहा पओगोऽवि,तिविहे करणे पं०,०मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे पं० ० आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव वेभाणियाणं । १२४। तिहिं ठाणेहिं जीवा अप्याउअत्ताते कम्मं पगरिति, तं० - पाणे अतिवातित्ता भवति मुसं वइत्त। भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइभेणं पडिलाभित्ता भवइ, इच्छेतेहिं तिहिं ठाणेहिं जीवा अभ्याउअत्ताते कम्मं पगरेंति, तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्म पगरेति, तं-|| | ॥श्रीस्थानाङ्ग सूत्र ॥
| पू. सागरजी म. संशोधित |
For Private And Personal