________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailashsagarsuri Gyarmandie
हीणस्सरे दीणस्सरे अणिदुसरे अकंतसरे अप्पितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणे पच्चायाते, जाऽविय से तत्थ/ बाहिरब्धंतरिता परिसा भवति सावितंणंणोआढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिभंतेति, भासंपि तसे भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति मा बहुं अजउत्तो! भास3 २, माती णं मातं कटु आलोचितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं० -महिड्ढिएसु जाव चिरद्वितीएसु, सेणं तत्थ देवे भवति महिड्ढीए जाव चिरद्वितीते हारविरातितवच्छे कडकतुडित्थंभितभुते अंगदकुंडलमउडगंडतलकनपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लापवरवत्थपरिहिते कल्लाणगपवरगंध (मल्लाणु पा०) लेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वनेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संधातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीते दिव्वाते जुतीते (जुत्तीते पा०) दिव्वाते पभाते दिव्याते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेभाणा पभासेमाणा || महयाऽहतणगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाई भोगभागाई भुंजमाणे विहरइ, जाऽवित से तत्थ बाहिरब्भंतरिता परिसा भवति सावित णमाढाइ परियाणाति महारिहेण आसणेण उवनिमंतेति भासपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुटुिंति बहुं देव ! भासउ २ से णं तओ देवलोगातो आउक्खएणं जाव चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति अड्ढाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु पुमत्ताते पच्चाताति, सेणं तत्थ पुमे भवति सुरूवे सुवन्ने | ॥श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal