SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | अतिसेसे नाणदंसणे समुपज्जेज्जा, से त मममालोएज्जा माती णं एसे ८, माती णं मातं कट्टु से जहानामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुम्मागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा णलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विणिम्भुतमाणाई २ जालासहस्साइं पहुंचमाणाई इंगालसहस्साइं परिकीरमाणाइं अंतो २ झियायंति एवामेव माती मायं कट्टु अंतो २ झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिसङ्किज्जामि २, माती णं मातं कट्टु (से णं तस्स पा० ) अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, तं० नो महिड्ढिएसु जाव नो दूरंगतितेसु नो चिरद्वितीएसु, से णं तत्थ देवे भवति णो महिद्धिए जाव नो चिरवितीते, जावित से तत्थ बाहिरब्धंतरिया परिसा भवति साऽविय णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुद्वंति मा बहुं देवे ! भासउ २ से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, तं० - अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिट्टे अकंते अष्पिते अमणुण्णे अमणामे በ ለንብብሽ ጋዛ ህ १६४ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy