________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वितिगिच्छसमावनेणं अयाणेणं नोलहइ समाहि,सिया वेगे अणुगच्छति असिता वेगे अनुगच्छंदि,अणुगच्छमाणेहिं अणणुगच्छमाणे|| कह न निविजे? | १६२। तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । १६३१ सढिस्स णं एमणुनस्स संपव्वयमाणस समियंति मन्त्रमाणस्स एगया समिया होई १ समियंति मत्रमाणस्स एगया असमिया होई २ असमियंति मत्रमाणस्स एगया समिया होई ३ असमियंति मन्नमाणस्स एगया असमिया होई ४ समियंति मत्रमाणस्स समिया वा असमिया वा समिआ होई उवेहाए ५ असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उहाए ६, उवेहमाणो अणुवेहमाणं बूया उवेहाहि समियाए, इच्चेवं तत्थ संधी झोसिओ भवइ, से उद्वियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अभ्याणं नो उवदंसिज्जा । १६४। तुमंसि नाम सच्चेव जा हंतव्वंति मनसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मनसि, तुमंसि नाम सच्चेव जं परियावेयव्वंति मनसि, एवं जं परिचित्तव्यंति|| मन्नसि, जंउद्दवेयव्वंति मनसि, अंजू चेयपडिबुद्धजीवी तम्हा नहंता नविघायए, अणुसंवेयणमप्पाणेणं जहंतव्वं नाभिपत्थए ।१६५। जे आया से विनाया जे विनाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए एसआयावाई समियाए परियाए वियाहिएत्तिबेमि । १६६। अ० ५ ३०५॥
अणाणाए एगे सोवढाणा आणाए एगे निरुवढाणा एयं ते मा होउ एयं कुसलस्स देसणं, तट्ठिीए तम्मुत्तीए तपुरकारे तस्सनी तत्रिवेसणे । १६७) अभिभूय अदक्खू, अणभिभूए पभू निरालंबणयाए, जे महं अबहिमणे, पवाए पवायं जाणिज्जा ॥श्रीआचाराङ्ग सूत्र।
पू.मागरजी म. संशोधित
For Private And Personal Use Only