________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
वित्राणपत्ताणं (आधाइ धम्म खलु से जीवाणं,) तंजहा संसारपडिवत्राणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं|| धम्मसवणगवेसयाण सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं पा०) अट्टावि सता अदुवा पमत्ता अहा सच्चमिणतिबेमि, नाणागमो मच्चुमुहस्स अस्थि, इच्छ। पणिया वंका निकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति (एत्थ मोहे पुणो पुणो पा०)।१३२।इहमेगेसिं तत्थ तत्थ संथवो भवइ, अहोववाइए फासे पडिसंवेटयंति, चिट्ठ कम्भेहिं कूरेहिं चिट्ठ परिचिट्ठइ, अचिटुं| कुरेहिं कम्मेहिं नो चिट्ट परिचिट्ठइ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे ११३३ आवंती केयावंती लोयंसि समणा या माहणाय पुढो विवायं वयंति, से दिढे चणे सुयं चणे मयं चणे विण्णायं चणे उड्ढं अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तवा ।अजवेयव्वा परियावेयव्या परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नचित्य दोसो, अणारियवयणमेयं, तत्थ जे आरिआते एवं वयासी से दुद्दिष्टुं च भे दुस्सुयं च भेदुमयं च भेदुविण्णायंचभे उड्ढे अहं तिरियं दिसासु सव्वओ दुष्पडिलेहियं च मे जंणं तुब्भे एवं आइक्खह एवं भासह एवं पवेह एवं पण्णवेह सव्वे पाणा ४ हंतवा० ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परुवमो एवं पण्मवेभो सव्वे पाणा० ४ न हंतव्वा०५, इत्थवि जाणह नत्थित्थ दोसो० आयरियवयणमेयं, पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पावाइया (प्र० पावाउआ) किं भे सायं दुक्खं (प्र० उयाह) असायं ? समियापडिवण्णे यावि एवं बूया सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं | ॥श्रीआचारङ्ग सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only