________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
समारंभंते समणुजाणेजा, जस्सेते, छज्जीवनिकायसत्य समारंभा परिण्णाया भवंति से हु मुणी परिण्मायकम्मेत्तिबेमि ।६२।अ० १|| सप्तमोद्देशकः ॥ इति शस्त्रपरिज्ञाऽध्ययनम् ॥
जे गुणे से मूलढाणे, जे मूलढाणे से गुणे इति, से गुणट्ठी महया परियावेण पुणो पुणो वसे पमत्ते, तंजहा माया मे पिया मे|| (५० भाया मे भगिणी मे) भज्जा मे पुत्ता मे धूआ मे ण्हुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवणभोयणच्छायणं मे, इच्चत्थं गड्ढिए लोए वसे पमत्ते अहो यराओयपरितप्यमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुंपे सहसाकारे विणिविद्वाचित्ते (विणिविट्ठचिट्टे पा० ) एत्य सत्थे पुणो पुणो (एत्य सत्ते पुणो पुणो पा० ) अयं च खलु आउयं इहमेगेसिं माणवाणं तंजहा ।६३|| सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं| फास परिणाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिकंतंचखलु वयं सहाए तओ से एगदा मूढभावं जणयंति।६४ जेहिं वा सद्धिं संवसति तेऽविणं एगदा णियगा पुब्बिं परिवयंति सोऽवि ते णियए पच्छा परिवएज्जा णालं ते तव ताणाए वा सरणाए वा तुमंपि तेसिं णालं ताणाए वा सरणाए वा से ण हासाए ण किड्डाए ॥ रतीए ण विभूसाए ६५। इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपे हाए धीरे मुहुत्तमविणोपमायए, वओ अच्चेति जोव्वणं च १६६।जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता अकडं करिस्माभित्ति मण्णमाणे जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुब्बिं पोसेंति सो वा ते नियगे | ॥श्रीआचाराङ्ग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only