________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहिआसइस्सामि, तओणं० स० भ० महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसिढचत्तदेहे दिवसे मुहत्तसेसे कु (प्र०क) भमा (५० मा) रगामं समणुपत्ते, तओणं स० भ० म० वोसिढचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेण विहारेणं एवं संजमेणं पगहेणं संवेरणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमम्गेणं अयाणं भावमाणे विहरइ, एवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पजति तं० दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पो | समाणे अगाउले अव्वहिए अदीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खड़ अहियासेड़, त भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइकंता तेरसमस्सय वासस्स परियार वट्टमाणस्स जे से गिम्हाण पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कट्टकरणसि उजाणूअहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उकुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं सुकाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अगते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, से भगवं अरहं जिणे (प्र० जाणए) केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए| जाणइ, आगई गई ठिइंचयणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्भ रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं चणं विहरइ, जाणं दिवसं सभणस्स भगवओ महावीरस्स निव्वाणे कसिणे (प्र० | ॥श्रीआचाराङ्ग सूत्र ।
१२५
पू. सागरजी म. संशोधित
For Private And Personal Use Only