________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| उजाणे तेणेव उवागच्छइ २ ईसिंरयणिप्यमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदपमं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्यमाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ सणियं २ पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकार ओमुअइ, तओ णं वेसमणे देवे जन्नु (प्र० भत्तु) व्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओणं समणे भगवं महावीरे दाहिणेणं दाहिण वामेणं वाम पंचमुट्टियं लोयं करेइ, तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुवायपडिए वइराभएणं थालेणं केसाई पडिच्छइ २ अणुजाणेसि भंतेत्तिकट्ठ खीरोयसागरं साहरइ, तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कार करेइ २ सव्वं मे अकरणिज्ज पावकम्मंतिकट्ठ सामाइयं चरित्तं पडिवज्जइ २ देवपरिसं च मणुयपरिसंच आलिक्खचित्तभूयमिव ठवेइ दिव्यो मणुस्सघोसो तुरियनिनाओ य सक्कवयणेणं । खियामेव निलुको जाहे पडिवजइ चरितं ॥१२९॥ पडिवजितु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहटु लोमपुलया सव्वे (५० प्यया ) देवा निसाभिंति ॥ १३०॥ तओ णं समणस्स भगवओ महावीरस्ससामाइयं खओवसभियं चरित्तं पडिवनस्समणपज्जवनाणे नामं नाणे समुपन्ने अडाइजेहिं दीवहिं दोहि यसमुद्देहिं सत्रीणं पंचिदयाणं पजत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणे । तओ णं समणे भगवं महावीरे पव्वइए समाणे |मित्तणाइसयणसंबंधिवग्गं पडिविसज्जेइ,२ इभएयारुवं अभिग्गहं अभिगिण्हइ बारसवासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजिस्संति, तंजहा दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उसग्गे समुप्पन्ने समाणे सम्म सहिस्सामि खमिस्सामि ॥ ॥श्रीआचाराङ्ग सूत्र |
| पू. सागरजी म. संशोधित
For Private And Personal Use Only