________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०७
अनुयोगचन्द्रिका टीका सूत्र २५० नयस्वरूपनिरूपणम् कदाचिदप्यसंमवादनेकान्तिकोऽपि हेतुर्बोध्य इति । त्वं च ज्ञानक्रियोमयस्यैव मुक्त्यादि - सिद्धौ कारणत्वं नत्वेकैकस्येति सिद्धान्तः । उक्तं च
'हयं नाणं क्रियाहीणं, हया अन्नाणओ किया । पातो पंगुलो दड्ढा, धावमाणो य अंधओ ॥१॥ संजोगसिद्धीय फल वयंति, नहु एगचकेण रहो पयाइ । अंधो य पंगू य वणे समेच्चा, ते संपउत्ता नयरं पविट्ठा ॥ २ ॥ ' छाया - हतं ज्ञानं क्रियाहीनं, हता अज्ञानतः क्रिया ।
-b
पश्यन् पङ्गुलो दग्धो धावंथ अन्धकः ||१||
संयोगसिद्धया च फलं वदन्ति न खलु एकचक्रेण रथः प्रयाति । अन्य पंगुव वने समेत्य तौ संपयुक्त नगरं प्रविष्टौ || २ || इत्यादि । अत्रोच्यते - नन्वेवं ज्ञानक्रिययोर्मुक्तिसाधिका शक्तिः प्रत्येकमसती समुदाये कथमुपलभ्येत ? न हि अवयवेऽवर्तमाना शक्तिः समुदाये समुपलभ्यते, यथा एकस्यां भावस्वरूप हेतु सुत्यादि के पुरुषार्थ की सिद्धि में क्रिया को कारणरूप से सिद्ध करता है, उसी प्रकार से वह ज्ञान को भी वहां कारणरूप से सिद्ध करता है । इसलिये यह हेतु अनैकान्तिक भी है। क्योंकि क्रिया के सद्भाव में भी ज्ञान के बिना पुरुषार्थ की सिद्धि कदाचित् भी होती नहीं हैं। इस प्रकार ज्ञान और क्रिया इन दोनों को ही मुक्ति आदि की सिद्धि में कारणता है केवल एक-एक को नहीं । यह अटल सिद्धांत । उक्तं च 'हयं नाणं कियाहीणं' इत्यादि ॥ २ ॥
तापर्य यह है किं क्रियाहीन ज्ञान निष्फल है और ज्ञान हीन क्रिया भी निकम्मी है। देखता हुआ पंगु जल गया और दौडता हुआ अंधा जल गया। यहां परस्पर निरपेक्ष ज्ञान और क्रिया में पंगु और अंधे के दृष्टांत से यह स्पष्ट किया गया है कि- 'ये दोनों निरपेक्ष स्थिति में कार्य साधक - मुक्तिसाधक नहीं हो सकते हैं । अधा चल तो
સિદ્ધિ જોવામાં આવતી નથી, એથી આ હેતુ અસિદ્ધ છે. તથા જેમ તદનન્તર ભાવિશ્વરૂપ હેતુ મુક્ત્યાદિના પુરુષાર્થની સિદ્ધિમાં ક્રિયાને કારણ રૂપથી સિદ્ધ કરે છે, તેમજ તે જ્ઞાનને પણ ત્યાં કારણ રૂપથી સિદ્ધ કરે છે, એટલા માટે આ હતુ અનેકાન્તિક પણ છે. કેમકે ક્રિયાના સદ્ભાવમાં જ્ઞાનિવના પુરૂષાથની સિદ્ધિ કાઈ પણ કાળે થતી નથી. આ પ્રમાણે જ્ઞાન અને ક્રિયા એકએક અલગ રૂપમાં નહિ પણ બન્ને સાથે મુકિત વગેરેની સિદ્ધિમાં २३५ होय छे. आा भरत सिद्धांत छे. अतय 'हयं नाणं क्रियाहीणं' इत्यादि ।
તાત્પ આ પ્રમાણે છે કે ક્રિયા હીન જ્ઞાન નિષ્ફળ છે, અને જ્ઞાનહીન ક્રિયાપણ વ્યથ છે. દેખવા છતાંએ પશુ મળી ગયા તા અને દોડતા હવા છતાંએ આંધળા બળી ગયા. અહી' પરસ્પર નિરપેક્ષ જ્ઞાન અને ક્રિયામાં પશુ અને
For Private And Personal Use Only