________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगवन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम्
'सव्वगयं सम्मतं, सुपचारिते न पज्जवा सव्वे । देसविर पहुच, दोण्ट वि पडिसेहणं कुज्जा ॥ १ ॥
,
छाया - सर्वगतं सम्यक्त्वं श्रुतचारित्रे न पर्यवाः सर्वे । देशविरति प्रतीत्य, द्वयोरपि (सर्व द्रव्य सर्व पर्याययोरपि ) प्रतिषेधनं कुर्यात् । || १ || इति सप्तदशं द्वारम् ॥
तथा - सामायिकं कथं लभ्यते ? इत्यपि वक्तव्यम् । यथा - मनुष्यत्वम्, आर्यक्षेत्रं, जातिः, कुलं रूपम्, आरोग्यम्, आयुष्कम्, बुद्धिः, धर्मश्रवणम्, धर्मावग्रहः = धर्मावधारणं, श्रद्धा, संयमश्चेत्येतानि द्वादशस्थानानि लोके सुदुर्लभानि । एतदवाप्तौ जीवः सामायिकं लभते इति । तदुक्तम्माणुस - खेत- जाई कुलरुवारोग्गमाउयं बुद्धी । सवणो वग्गहसद्धा संनमो य लोगम्मि दुलहाई | १॥
८४५
है अनभिलाप्य पर्यायों को नहीं । चारित्ररूप जो सामायिक है - वह भी समस्त द्रव्यों में तो पाया जाता है परन्तु समस्त पर्यायों में नहीं । देशविरतिसामायिक जो है वह न तो सर्वद्रव्यों में पाया जाता है और न सर्व पर्यायों में ही पाया जाता है ।
तदुक्तं - 'सवयं सम्मत्तं सुवचरिते न पज्जवा सव्वे' इत्यादि गाथा का भावार्थ यही पूर्वोक्त रूप से है ।—
-
अब सूत्रकार अठारहवां द्वार कहते हैं-मामायिक जीव कैसे प्राप्त करता है तो इसके विषय में यह कहा गया है कि मनुष्यत्व आर्यक्षेत्र, जाति, कुल, रूप आरोग्य, आयुष्क, बुद्धि, धर्मश्रवण, धर्माधारण, श्रद्धा, और संयम ये १२ स्थान लोक में बहुत ही अधिक दुर्लभ हैं । इनकी प्राप्ति होने पर जीव सामायिक को पाता है । तदुक्तम्- माणुस्सखेल जाई कुलरुवारोग्गमाउयं बुद्धी' इत्यादि गाथा द्वारा यही पूर्वोक्त
ને નહિ. ચારિત્રરૂપ જે સામાયિક છે તે પણ સમસ્ત દ્રવ્યેામાં તે પ્રાપ્ત થાય જ છે પરતુ સમસ્ત પાંચમાં નિહ. દેશિવરતિ જે છે તે ન તે સવ કૂખ્યામાં પ્રાપ્ત થાય છે અને ન સત્ર પર્યાયામાં પ્રાપ્ત થાય છે.
तहुत'-" सव्वगय सम्मत्तं सुयचारितेन पज्जवा सब्वे" वगेरे गाथाना ભાવાથ પૂર્વોક્ત રૂપમાં જ છે.
For Private And Personal Use Only
હવે સૂત્રકાર અઢારમાં દ્વાર વિષે કહે છે. સામાયિક જીવ કેવી રીતે પ્રાપ્ત કરે છે, તે આ સંબંધમાં આ પ્રમાણે કહેવામાં આવ્યું છે કે મનુप्रभुत्व यार्यक्षेत्र, लति, डुंग, ३५, आरोग्य, आयुष्णु, बुद्धि, धर्म શ્રવણુ ધર્માવધારણ, શ્રદ્ધા અને સયમ આ ૧૨ થાના લેાકમાં એકદમ દુલ`ભ છે. मनी प्राप्ति थवार्थी व सामायिउने आंतरे छे तहुतम् - "माणुस्स खेत