SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगवन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ०३ संवरेइ, अणागयं पञ्चक्खाइ । तीयं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमेइ ? तिविहं दुविहेणं पडिकमइ ? तिविहं एगविहेणं पडिक्कमइ ? जाव एक्कविहं एकविहेणं पडिक्कमइ ? गोयमा ! तिविहं तिविहेणं पडिक्कमइ जाव एकविहं एकविहेण वा पडिक्कमइ ।' छाया-श्रमगोपासकस्य खलु भदन्त ! पूर्वमेव स्थूलः प्राणातिपातः अपत्या. ख्यातो भवति, स खलु भदन्त ! पश्चात् प्रत्याचक्षाणः किं करोति ? गौतम ! अतीतं प्रतिक्राम्यति, प्रत्युत्पन्न संपृणोति, अनामतं प्रत्याख्याति । अतीतं प्रतिक्राम्यत् किं त्रिविधं त्रिविधेन प्रतिक्राम्यति, त्रिविध द्विविधेन प्रतिक्राम्यति, त्रिविधम् एकविधेन प्रतिक्राम्यति, यावत् एकविधमेकविधेन प्रतिक्राम्यति ? गौतम ! त्रिविधं त्रिविधेन प्रतिक्राम्यति यावत् एकविधमेकविधेन प्रतिक्राम्यति । इति । __ तर्हि कथमुच्यते भवता यत् श्रावकेण सर्ववर्ज द्विविधं त्रिविधेन सामायिक कर्तव्यमिति चेत्, आह-भगवतीमूत्रे त्रिविधं त्रिविधेन श्रावकविषयं प्रत्याख्यान यदुक्तं, तत्स्थूलमाणातिपातमृपावादादीनामेव द्रष्टव्यम् । यथा कोऽपि सिंह सर'समणोवासगस्त णं भंते ! पुवामेव थुले पाणाइवाए अपच्चक्खाए' इत्यादि यह पाठ आया है, सो इस पाठ से यह भी ज्ञात होता है कि -'श्रावक जो सामाधिक में सायद्ययोग का परित्याग करता है, वह मन, वचन और काय से करता है, त्रिकोटि से करता है। इस प्रकार प्रमाणित होता है, तब आप ऐसा क्यों कहते हो? कि-'श्रावक को सामायिक विविध सावद्ययोग का त्रिविध से प्रत्याख्यान करके करना चाहिये। ___ उत्तर--भगवती सूत्र में जो वह त्रिविध सावधयोग का विविध से प्रत्याख्यान करने का कथन है, वह स्थूल प्राणातिपात स्थूलमृषावाद आदि का ही है। जैसे कोई श्रावक सिंह, सरभ, गज, आदि णं भंते ! पुव्वमेव मूलं पाणाइनाए अपञ्चक्खाए" त्या 48 मावस छे. આ પાઠથી આ વાત પણ જાણવામાં આવે છે કે “શ્રાવક જે સામાયિકમાં સાવદ્યોગને પરિત્યાગ કરે છે, તે મન, વચન અને કાયથી કરે છે. ત્રિકટીથી કરે છે. આ પ્રમાણે સાવદ્ય ગન ત્યાગ ત્યાં સર્વ પ્રકારથી જ્યારે પ્રમાણિત હોય છે, ત્યારે તમે આમ કેમ કહે છે કે “શ્રાવકને સામાયિક દ્વિવિધ સાવઘગનું ત્રિવિધથી પ્રત્યાખ્યાન કરીને કરવું જોઈએ. ઉત્તર –ભગવતીસૂત્રમાં જે તે ત્રિવિધ સાવદ્યાગનું ગિવિધથી પ્રત્યાખ્યાન કરીને કથન છે, તે સ્થૂલ પ્રાણાતિપાત, સ્થૂલ મૃષાવાદ વગેરેનું જ છે. જેમ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy