SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे होइ पविति निवित्ती, संजमतवपावकम्म अग्गहणं । कम्म विवेगो य तहा, कारणमसरीरया चेव ॥६॥ कम्मविवेगो असरीरयाइ असरीरयाऽणाबाहाए । होई अणबाहनिमित्तं अवेयणो अणाउलो निरुओ ॥७॥ निरुयत्ताए अयलो अयलत्ताए य सासए होई । सासयभावमुवगओ अब्बाबाई सुहं लहई ॥८॥ छाया--गौतमादयस्तु किं कारणं सामायिक निशामयन्ति । ज्ञानस्य ततस्तु सुन्दरमशुल भावनामुपलब्धिः ॥५॥ भवति प्रवृत्तिनिवृत्तिः संयमतपः पापकर्माग्रहणम् । कर्मविवेकश्च तथा कारणमशरीरता चैव ॥६॥ कर्मविवेकोऽशरीरतायाः अशरीरताऽनावाधाया। भवति अनाबाधानिमित्तम् अवेदनम् अनाकुलो नीरूक ॥७॥ नीरूक्तयाऽचलः अवलतया च शाश्वतो भवति । शाश्वतभावमुपगतः अव्याबाधं सुखं लभते ॥८॥ इति । तथा-येन प्रत्ययेन=विश्वासेन भगवता सामायिकमुपदिष्टं, येन च प्रत्ययेन गणधरा भगवतोपदिष्टं सामायिकं शृण्वन्ति, स प्रत्ययश्च वक्तव्यः। यथा-अहं केवलज्ञानीति प्रत्ययेन तीर्थकरः सामायिकं ब्रवीति । अयं सर्वज्ञ इति प्रत्ययेन गणधरास्तत् शृण्वन्ति । यिक का श्रवण हैं । तदुक्तम्-'गोयमाई सामाइयंतु किं कारणं निसा. मेंति ?' इत्यादि गाथाओं का भावार्थ यही पूर्वोक्तरूप से है । तथा जिस प्रत्यय-विश्वास को लेकर भगवान् सामायिक का उपदेश करते हैं और जिस विश्वास को लेकर गणधर भगवदुपदिष्ट सामायिक का श्रवण करते हैं । ऐसा वह प्रत्यय भी कहना चाहिये । जैसे 'मैं केवली हू-केवल ज्ञानवाला हूं-इस विश्वास से तीर्थ कर सामायिक का कथन करते हैं, तथा ये भगवान् सर्वज्ञ हैं इस निश्चय से गणधर उस उप'गोयमाई सामाइयं तु कि कारण निसामेति ? ' वगेरे आसामान लावाय પૂર્વોક્ત રૂપમાં જ થાય છે. તથા જે પ્રત્યય વિશ્વાસને લઈને ભગવાન સામાયિક વિષે ઉપદેશ કરે છે, અને જે વિશ્વાસના આધારે ગણધર ભગવ દુપદિષ્ટ સામાયિકનું શ્રવણ કરે છે, એ તે પ્રત્યય પણ કહે છેજેમ “હું કેવલી છું' કેવલ જ્ઞાનવાળે છું. આ વિશ્વાસથી તીર્થકર સામાયિકનું કથન કરે છે, તેમજ આ ભગવાન સર્વજ્ઞ છે. આ નિશ્ચયથી ગણધરે, For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy