SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७४ अनुयोगद्वार सम्प्रति अनुगमनामकं तृतीयमनुयोगद्वार निरूपयति मूलम् -से किं तं अणुगमे? अणुगमे दुविहे पण्णत्ते, तं जहा-सुत्ताणुगमे य निज्जुत्ति अणुगमे य। से किं तं निज्जुत्ति अणुगमे ? निज्जुत्ति अणुगमे-तिविहे पण्णत्ते, तं जहा-निक्खेव निज्जुत्ति अणुगमे, उवग्घाय निज्जुत्ति अणुगमे, सुत्तप्फासियनिज्जुत्ति अणुगमे। से किं तं निक्खेवनिज्जुत्तिअणुगमे ? निक्खेवनिज्जुत्ति अणुगमे अणुगए। से तं निक्खेवनिज्जुत्तिअणुगमे। से किं तं उवग्घायनिज्जुत्ति अणुगमे ? उवग्घायनिज्जुत्ति अणुगमे-इमाहिं दोहिं मूलगाहाहिं अणुगंतवे, तं जहा. उद्देसेर निदेसे२ निग्गम खित्तेय४ काल५ पुरिसे य६ कारण। पच्चय८ लक्खण९ नए १० समोयारेणा११ऽणुमए १२॥१॥ कि१३ कइविहं१४कस्स१५कहिं१६, केसु१७कहं१८ केच्चिरं हवइ कालं ? १९ । कइ २० संतर २१ मविरहियं २२, भवा २३ गरिस २४ फासण २५ निरुत्ती२६॥२॥ से तं उवग्यायनिज्जुत्ति अणुगमे ॥सू० २४८॥ छाया-अथ कोऽसौ अनुगमः १ अनुगमो-द्विविधः प्रज्ञप्तः, तद्यथा-सूत्रानुगमश्च नियुक्त्यनुगमश्च । अथ कोऽसौ नियुक्त्यनुगमः ? नियुक्त्यनुगमः त्रिविधः प्रजातः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमः। अथ कोऽसौ निक्षेपनियुक्त्यनुगमः ? निक्षेपनियुक्त्यनुगमः-अनुगतः। स एष निक्षेपनियुक्त्यनुगमः। अथ कोऽसौ उपोद्घातनिर्युक्त्यनुगमः ? उपोद्घात नियुक्त्यनुगम:-आभ्यां द्वाभ्यां मूलगाथाभ्याम् अनुगन्तव्यः तद्यथा-उद्देशः १ निर्देशश्च २ निर्गमः ३ क्षेत्र ४ कालः ५ पुरुषश्च ६ । कारणं ७ प्रत्ययः ८ लक्षणं ९ नयः १० समवतारणा ११ अनुमतम् १२ ॥१॥ किं १३ कतिविधं १४ कस्य For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy