SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुयोगचन्द्रिका टीका सत्र २४६ नामनिष्पन्ननिरूपणम् अन्नोऽवि पज्जाओ॥४॥ उरग गिरिजलणसागर, नहतलतरुगणसमो य जो होइ। भमरमियधरणिजलरुह-रविपवण समो य सो समणो॥५॥तोसमणो जइ सुमणोभावेण य जइण होइ पावमणो। सयणे य जणे य समो, समो य माणावमाणेसु ॥६॥” से तं नो आगमओ भावसामाइए। से तं भावसामाइए। से तं सामाइए। से तं नामानिफण्णे ॥सू० २४६॥ छाया--अथ किं तत् नाम निष्पन्नम् ?, नाम निष्पन्न-सामायिकम् । तत् समासतश्चतुर्विधं प्रज्ञप्त', तद्यथा-नामसामायिकं स्थापनासामायिक द्रव्यसामा. यिक भावसामायिकम् । नामस्थापने पूर्व भणिते। द्रव्यसामायिकमपि तथैव, यावत् तदेतत् भव्यशरीरद्रव्यसामायिकम् । अथ किं तत् ज्ञायकशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसामायिकं ? ज्ञायकशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसामायिक - पत्रकपुस्तकलिखितम् । तदेतत् ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्यसामायिकम् । तदेतत् नो आगमतो द्रव्यसामायिकम् । तदेतत् द्रव्यसामायिकम् । अथ कि तद् भावसामायितम् ? भावसामायिकं द्विविधं प्रज्ञप्त, तद्यथा -आगमतश्च नो आगमतश्च । अथ किं तत् आगमतो भावसामायिकम् ? आगमतो भावसामायिक-ज्ञायक उपयुक्तः। तदेतत् आगमतो भावसामायिकम् । अथ किं तत् नो आगमतो भावसामायिकं ? नो आगमतो भावसामायिकं-यस्य सामानिकः आत्मा, संयमे नियमे तपसि । तस्य सामायिकं भवति, इति केवलिभाषितम् ॥१॥ यः समः सर्वभूतेषु, त्रसेषु स्थावरेषुच । तस्य सामायिकं भवति, इति केवलिभाषितम् ॥२॥ यथा मम न प्रियं दुःखं, ज्ञात्वा एवमेव सर्वजीवानाम् । न हन्ति न घातयति च समं मन्यते तेन सः श्रमणः ॥३॥ नास्ति च तस्य कोऽपि द्वेष्यः पियश्च सर्वेषु चैव जीवेषु । एतेन भवति श्रमणः एषः अन्योऽपि पर्यायः ॥४॥ उरगगिरिज्वलनसागरनभस्तल तरुगणसमश्च यो भवति । भ्रमरमृगधरणि नलरुहरविपवनसमश्च स श्रमणः ॥५॥ ततः श्रमणो यदि सुमनाः भावेन च यदि न भवति पापमनाः । स्वजने च जने च समः समश्च मानापमानयोः ॥६॥ तदेतद् नो आगमतो भावसामायिकम् । तदेतद् भावसामायिकम् । तदेतत सामायिकम् । तदेतद् नामनिष्पन्नम् ॥२४६॥ ..... .. For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy