SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयनोगद्वारसूत्र क्षीणे पूर्ववद् बोध्ये। द्रव्याक्षीणस्याधभेदद्वयं च द्रव्याध्ययनवद् बोध्यम् । अर्थ द्रव्याक्षीणस्य तृतीयं भेदमाह-अथ किं तद् ज्ञायकशरीरभव्यशरीव्यतिरिक्त द्रव्याक्षीणम् ? इति शिष्यपश्नः। उत्तरयति-ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्याक्षीणं हि-सर्वाकाशश्रेणि बोध्यम् । अयं भावः- सर्वाकाश-लोकालोकनमः स्वरूपं, तत्सम्बन्धिनी श्रेणिः-सर्वाकाशश्रेणिः । सा च प्रदेशापहारतोऽपहि. यमाणाऽपि न कदाचित् क्षीणतामुपयाति, अन इयं ज्ञायकशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया मोच्यते। द्रव्यत्वं च आकाशद्रव्यान्तर्गतत्वाद् बोध्यमिति । अथ भावाक्षीणं निरूपयति तत्र-'अथ किं तद् भावाक्षीणम् ?' इति शिष्य प्रश्नः। उतायति-भावामीणं हि आगपतो नो आगमनो भेदेन द्विविधम् । तत्र-आगमतो भावाक्षीणं ज्ञायक उपयुक्तो बोध्यम् । अयं भावः-आगमोपयोगवतश्चतुर्दशपूर्वज्ञस्य अन्तर्मुहूर्तमानोपयोगकाले येऽर्थोपलम्भोपयोगपर्याया भवन्ति, ते प्रतिसमयमेकैकापहारेगानन्ताभिरप्युत्सपिण्यवसारिणीभि पहियन्ते, अतः स भाशक्षीगमुच्यते। इत्थं चात्र भाषाक्षीणता बोध्येति । नो आगमतो भावाक्षीणं तु शिष्येभ्यः सामायिकादि श्रुतप्रदानेऽपि स्वात्मनि तदविनाशेन बोध्यम् । तदे. वाह-'जह दीवा दीवसयं' इत्यादि । अयं भावः-यथा एकस्मात् अवधिभूताद् दीपाद् दीपशतं प्रदीप्यते, साऽवधिभूतो दीपश्च दीप्यते-दीप्त एवावस्थितो भवति नतु निर्वाणं याति। एवं दीपसमाः दीपतुल्या आचार्याः दीप्यन्ते=विव. क्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं-शिष्यवर्ग च दीपयन्ति श्रुतसम्पदं दिपए य सो दीवो, दीवसमा आयरिया दिप्पंति परं च दीवंति) जैसे एक दीपक से सैकड़ों दूसरे दीपक प्रज्वलित कर दिये जाते हैं और प्रज्वलित करनेवाला वह दीपक जैसे जलता रहता है-वुझता नहीं है। उसी प्रकार दीपक के तुल्य आचार्य शिष्यजनों के लिये सोमायिक आदि श्रुत को प्रदान करके उन्हे श्रुतशाली बना देते हैं और आप स्वयं भी विवक्षित श्रुत से युक्त बने रहते हैं, वह उन का नष्ट नहीं होता। इस प्रकार श्रुतदायक आचार्य का जो उपयोग है, वह अनामरूप है, इसलिये यहां दिपए य सो दीवा, दीवसमा आयरिया दिप्पंति परंच दीवंति) २५ मे ५४थी એક બીજા દીપકે પ્રજવલિત કરવામાં આવે છે અને પ્રજવલિત કરનાર તે દીપક જેમ પ્રજવલિત જ રહે છે, દીપકની જેમ જ આચાર્ય શિષ્ય માટે સામાયિક વગેરે મુને આપીને તેમને શ્રુતશાલી બનાવે છે, અને પિતે પણ શ્રતથી યુક્ત રહે છે, તે શ્રત તેમના માટે નષ્ટ થાય નહિ આ પ્રમાણે શ્રત દાયક આચાર્યને જે ઉપયોગ છે, તે આગમરૂપ છે, અને વાકુ અને કાય For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy