SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०८ अनुयोगद्वार रिक्तं द्रव्यसमवतारं निरूपयति अथ कोऽसौ ज्ञायकशरीर भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारः ? इति शिष्य प्रश्नः । उत्तरयति-ज्ञायकशरीर भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः, तद्यथा - आत्मसमवतारः परसमवतारः तदुभय समवतारश्चेति । तत्र सर्वद्रव्याण्यपि सर्वाण्यपि द्रव्याणि आत्मसमवतारेण चिन्त्यमानानि आत्मभावे स्वकीयस्वरूपे समवतरन्ति = वर्त्तन्ते सकलानामपि द्रव्याणाम् आत्मनोऽव्यतिरिक्तत्वात् । तथा व्यवहारमाश्रित्य परसमवतारेण परभावे समरन्ति, यथा-कुण्डे बदराणि । निश्चयनयेन तु सर्वाण्यपि वस्तूनि पूर्वोक्त यसरीरभवियसरीरवहरित दव्वसमोयारे ? ) हे भदन्त ! वह ज्ञायक शरीर भव्यशरीरव्यतिरिक्त द्रव्यसमवतार क्या है ? उत्तर--( जाणयशरीरभवियसरीरवरिश्ते दव्वसमोयारे तिविहे पoते) ज्ञायकशरीर भव्यशरीर इन दोनों समवतारों से व्यतिरिक्त जो ज्ञायकशरीर भव्यशरीरव्यतिरिक्त समवतार है, वह तीन प्रकार का कहा गया है (तं जहा) जैसे - (आयस मोयारे, परसमोयारे, तदुभयस मोयारे) आत्मसमवतोर, पर समवतार, और 'तदुभयसमवतार, ( सम्बदन्वाणिणं आयसमोयारेणं आयभावे समोघरंति) आत्मसमवतार को लेकर जब समस्त द्रव्यों का विचार किया जाता है, तब समस्त तं जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे १) हे लहन्त ते ज्ञाय शरीर ભગશરીર વ્યતિરિકત દ્રવ્ય સમવતાર શુ' છે? उत्तर- (जाणयसरीरभवियसरीर, वइरित्ते दव्वसमोयारे तिविहे पण्णत्ते) ज्ञायશરીર ભવ્યશરીર આ ખન્ને સમવતારાથી વ્યતિરિકત જે નાયકશરીર ભવ્યશરીર व्वतिरित सभवतार छे, ते त्र प्रहारनो मानवामां आवे छे. (तं जहा ) भ (आयसमोयारे, परसमोयारे, तदुभयसमोयारे) आत्मसंभवतार, परसभवतार मने तदुभय सभवतार ( सम्वत्राणि णं आयसमोयारेणं आयभावे समोयरंति) ખાત્મસમવતારને લઈ ને જ્યારે સમસ્ત દ્રબ્સે વિષે વિચાર કરવામાં આવે છે, ત્યારે સમસ્ત દ્રવ્યે પોતાના સ્વરૂપમાં જ રહે છે. કેમકે નિજરૂપથી કાઇપણુ દ્રવ્ય ભિન્ન નથી. તેમજ વ્યવહાર નયની અપેક્ષાએ જ્યારે સમવતારને લઈ ને समस्त द्रव्ये विषे विचार वामां आवे छे, त्यारे समस्त द्रव्य ( परस्मो For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy