SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधमसंख्येयकनिरूपणम् ६६५ परीतासंख्येयकं न प्राप्नोति । अथ उन्कृष्टकम् परीता संख्येयकम् जिज्ञासमानः शिष्यः पृच्छति-उत्कर्ष के परीतासंख्येयकं कियद् भवति ? इति । उत्तरयतिजघन्यकं परीतासंख्येयकं यावत्पमाणं भवतीति अध्याहार्यम्, तावत्प्रमाणानां जघन्यकपरीतासंख्येयकमात्राणां जघन्यपरी तासंख्येयकगतरूपसंख्यानां राशी. नाम् अन्योऽन्याभ्याप्त: परस्परगुगनारूपः रूपोन: एकेन रूपेण-सर्षपलक्षणेन ऊना-हीनः उत्कर्षः परीतासंख्येयकं भवति । अयं भावः- एकस्मिन् परीता संख्येयके यानि रूपाणि भवन्ति तावन्तो राशय इह व्यवस्थाप्यन्ते । तैश्च परस्परगुणितैयाँ राशिभाति, ततो राशेरेकस्मिन् रूपेऽपसारिते उत्कर्षक परीतासंख्येयकं भवति । अत्र पिनेयानां खुवावबोधाय दृष्टान्तः प्रदर्यते-जघन्य के परीतासंख्येयकेऽसत्कलानया पञ्च रूपाणि भवन्तु । सा पश्चात्मिका इसके बाद परितासंख्यक के अजघन्यानुत्कृष्ट स्थान होते हैं। और ये स्थान वहां तक होते है कि 'जहां उत्कृष्ट परीतास ख्यक का स्थान नहीं आ जाता है।' (उक्कोसयं परित्तास खेज्जयं केवइयं होह ?) हे भदन्त उत्कृष्ट परीतासंख्यक का प्रमाण क्या है ? उत्तर-(जहण्णयं परित्तासंखेज्जयं जहण्णय परित्तास खेज्जमेसाण रासीणं अण्णपण्णभासो रुखूणो उक्कोस परित्तास खेज्जयं होइ) जघन्य परितासंख्यात का जितना प्रमाण है, उतने प्रमाण में उस प्रमाण मात्र राशि को व्यवस्थापित करके उसका फिर परस्पर में गुणा करनाचाहिये और गुणाकरने पर जो संख्या आवे उसमें से एक कम कर देना चाहिये । यही उत्कृष्टपरीतासंख्यात का प्रमाण होता है। इसे संखेज्जयं न पावइ) त्या२ ५७ी परीतासन मन्यानुएट स्थान। હોય છે. અને આ સ્થાને ત્યાં સુધી હોય છે કે “જ્યાં સુધી ઉત્કૃષ્ટ पशासन स्थान मावी न य.' (उक्कोसयं परित्तासंखेज्जयं केवइयं होइ ?) मत ! Gष्ट परी भ्यनु प्राय शु छे. १ उत्तर:- (जहण्णयं परित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो रुवूणो उक्कोस परित्तासंखेज्जयं होइ) धन्य परीतास यातनु २९ प्रभाए છે, તેટલા પ્રમાણમાં તે પ્રમાણમાત્ર રાશિને વ્યવસ્થાપિક કરીને તેને ફરી પરસ્પર ગુણાકાર કરવો જોઈએ. અને ગુણાકાર કરવાથી જે સંખ્યા આવે તેમાંથી એક છે કરે જોઈએ એજ ઉત્કૃષ્ટ પરીતાસંખ્યાતનું પ્રમાણ હોય છે. આને અંક દષ્ટિએ આમ સમજવું જોઈએ-માને કે જઘન્ય अ० ८४ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy