SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनुयोगचन्द्रिका टीका सूत्र २३५ नवविधमसंख्येयकनिरूपणम् ६६३ अहवा जहन्नयं असंखेजासंखेजयं रूवूगं उकोसयं जुत्तासंखजयं होइ । जहण्णयं असंखेज्जासंखेजयं केवइयं होइ ? जहन्नएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहणणयं असंखेजासंखेज्जयं होइ, अहवा उकोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेजासंखेजयं होइ। तेण परं अजहणमणुकोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेजर्य ण पावइ। उक्कोसयं असंखेज्जासंखेजयं केवइयं होइ? जहप्रणयं असंखेज्जासंखेज्जयमेत्ताणं राजीणं अण्णमण्णब्भासो रूवूगो उकोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहाणयं परित्ताणतयंरूवूणंउक्कोसयं असंखेज्जासंखेज्जयं होइ॥सू०२३५॥ छाया-एवमेव उत्कर्ष के संख्येय के रूपे प्रक्षिप्ते जघन्यकं परीतासंख्येयकं भवति, ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत् उत्कर्ष के परीतासंख्येरकं न पाप्नोति। उत्कर्ष परीतासंख्येयकं कियद् भवति? जघन्यकं परीतासंख्येयकं जघन्यकपरीतासंख्यक मात्राणां राशीनाम् अन्योन्याभ्यासो रूपोनः उत्कर्ष परीतासंख्येयकं भवति । अथवा जघन्यकं युक्तासंख्येक रूपोनम् उत्कर्ष के परीतासंख्येयकं भवति । जघयकं युक्तासंख्येयकं कियद् भाति ? जघन्यकपरीता संख्येयकमात्राणां राशीनां अन्योन्याभ्यासः प्रतिपूर्गों जघन्यकं युक्तासंख्यकं भवति । अथवा उत्कर्ष के परीतासंख्पेयके रूपं पक्षिप्त जघन्यकं युक्त संख्येयकं भवति, आवलिकापि तावता एव । ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत् उत्कर्ष के युक्तासंख्येयकं न प्राप्नोति । उत्कर्ष के युक्तासंख्येकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आवलिका गुणिता अन्योन्याभ्यासो रूपोनः उत्कर्ष के युक्तासख्येयकं भवति, अथवा जघन्यकम् असंख्येयासंख्येयकं रूपोनम् उत्कर्ष के युक्तासंख्येयक भवति । जघन्यकम् असंख्येयासंख्येयकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आनलिका गुगिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकम् असंख्येयासंख्ये. यकं भवति, अथवा उत्कर्ष के युक्तासंख्येयके रूपं प्रक्षिप्तं जघन्यकम् असंख्येया For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy