________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनुयोगचन्द्रिका टीका सूत्र २३५ नवविधमसंख्येयकनिरूपणम् ६६३ अहवा जहन्नयं असंखेजासंखेजयं रूवूगं उकोसयं जुत्तासंखजयं होइ । जहण्णयं असंखेज्जासंखेजयं केवइयं होइ ? जहन्नएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहणणयं असंखेजासंखेज्जयं होइ, अहवा उकोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेजासंखेजयं होइ। तेण परं अजहणमणुकोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेजर्य ण पावइ। उक्कोसयं असंखेज्जासंखेजयं केवइयं होइ? जहप्रणयं असंखेज्जासंखेज्जयमेत्ताणं राजीणं अण्णमण्णब्भासो रूवूगो उकोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहाणयं परित्ताणतयंरूवूणंउक्कोसयं असंखेज्जासंखेज्जयं होइ॥सू०२३५॥
छाया-एवमेव उत्कर्ष के संख्येय के रूपे प्रक्षिप्ते जघन्यकं परीतासंख्येयकं भवति, ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत् उत्कर्ष के परीतासंख्येरकं न पाप्नोति। उत्कर्ष परीतासंख्येयकं कियद् भवति? जघन्यकं परीतासंख्येयकं जघन्यकपरीतासंख्यक मात्राणां राशीनाम् अन्योन्याभ्यासो रूपोनः उत्कर्ष परीतासंख्येयकं भवति । अथवा जघन्यकं युक्तासंख्येक रूपोनम् उत्कर्ष के परीतासंख्येयकं भवति । जघयकं युक्तासंख्येयकं कियद् भाति ? जघन्यकपरीता संख्येयकमात्राणां राशीनां अन्योन्याभ्यासः प्रतिपूर्गों जघन्यकं युक्तासंख्यकं भवति । अथवा उत्कर्ष के परीतासंख्पेयके रूपं पक्षिप्त जघन्यकं युक्त संख्येयकं भवति, आवलिकापि तावता एव । ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत् उत्कर्ष के युक्तासंख्येयकं न प्राप्नोति । उत्कर्ष के युक्तासंख्येकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आवलिका गुणिता अन्योन्याभ्यासो रूपोनः उत्कर्ष के युक्तासख्येयकं भवति, अथवा जघन्यकम् असंख्येयासंख्येयकं रूपोनम् उत्कर्ष के युक्तासंख्येयक भवति । जघन्यकम् असंख्येयासंख्येयकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आनलिका गुगिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकम् असंख्येयासंख्ये. यकं भवति, अथवा उत्कर्ष के युक्तासंख्येयके रूपं प्रक्षिप्तं जघन्यकम् असंख्येया
For Private And Personal Use Only