________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
भयनोगद्वारसूत्र मूलम्-जहणणयं संखेज्जयं केवइयं होइ ? दोरूवयं, तेणं परं अजहण्णमणुकोसयाइं ठाणाइं जाव उक्कोसयं संखेज्जयं न पावइ । उक्कोसयं संखज्जयं केवइयं होइ ? उक्कोसयस्स संखे. ज्जयस्स परूवणं करिस्लामि । से जहानामए पल्ले सिया,-एगं जोयणप्तयसहस्तं आयामविकखंभेणं, तिणि जोयणसयसहस्साई, सोलससहस्साई, दोणिय सत्तावीसे जोयणलए,तिणि य कोसे, अट्रावीसं च धणुसयं, तेरस य अंगुलाई, अद्धं अंगुलं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए। तओ णं तेहिं सिद्धत्थएहिं दीवसमुदाणं उद्धारो घेप्पइ। एगो दीवे एगो समुद्दे एवं पक्खिप्पमाणेणं पक्खिप्पमाणेणं जावइयादीवसमुदा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवइए खेत्ते पल्ले। पढमा सलागा। एवइयाणं सलागाणं असंलप्पालोगा भरिया तहावि उक्कोसयं संखेजयं न पावइ, जहा कोदिहतो? से जहानामए मंचे सिया आमलगाणं भरिए, तत्थ एगे आमलए पक्खित्ते सेऽवि माए, अण्णेऽवि पक्खित्ते सेऽवि माए, अन्नेऽवि पक्खित्ते सेऽवि माए। एवं पक्खिप्पमाणेणं पक्खिप्पमाणेणं हो ही सेऽवि आमलए जंसि पविखत्ते से मंचए भरिजिहिइ जे तत्थ आमलए न माहिइ ।।सू०२३४॥
अब सूत्रकार इसी विषय को विस्तार से कहने के लिये सर्वप्रथम संख्यात की प्ररूपणा करते हैं-- 'जहण्णयं संखेज्जयं केवाय होई' इत्यादि ।
હવે સૂત્રકાર એજ વિષયને વિસ્તાર પૂર્વક કહેવા માટે સર્વ પ્રથમ सातनी ५३५९।। रे छ.--
'जहण्णय संखेज् जयं केवइयं होइ' इत्यादि ।
For Private And Personal Use Only