________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२८ वसतिदृष्टान्तेन नयप्रमाणम् तीति व्या देवते, न तु संसारकादन्यत्र गृहादौ तिष्ठन्नपि । अयं भावःसंस्तारकादन्यत्र निवासार्थो न संगच्छते, चलनादिक्रियावचात् मार्गादिप्रवृत्त वत् । एवं चैतन्मतेन संस्तारके बसती गृहादौ वसतीति व्यपदेशो न भवति, अतिप्रसङ्गात् । ततश्च कासौ वसतीति निवासजिज्ञासायां संस्तारके वसतीति' एवमेवेतन्मतमाश्रित्योच्यते, न तु गृहादो वप्ततीत्यादि। संस्तारकश्च भिन्नभिन्नगतो. ऽनेकोऽप्यत्रैकत्वेन विवक्षितः, संग्रहस्य सामान्यग्राहकत्वादिति भावः । ऋजु. मूत्रस्य ऋजुमूत्रमतानुसारेण येषु आकाशप्रदेशेषु स जनोऽवगाढा अवगाहनायुक्तो भवति तेष्वाकाशपदेशेष्वेव स वसति । स च वासो वर्तमानकाल एवं भवति, नत्वतीतानागतकालयोः, विनष्टानुत्पन्नत्वेन तयोरेतन्मतेऽसत्वादिति । तथा त्रयाणां शब्दनानां शब्दसमभिरूढवभूतानां मते सर्वोऽपि जनः आत्मभावे स्वस्वरूपे वसति अन्यान्यत्र वृत्तेसंबन्धात् । अन्यो यद्यन्यत्रापि वर्तत के अर्थ में नहीं हो सकता है क्योंकि वसति शब्द का अर्थ निवास है है और यह निवासरूप अर्थ संस्तारक पर आरूढ होने पर ही घटित होता है-गृहादिक में ठहरने पर नहीं । ऋजुसूत्र नय की मान्यतानुसार संस्तारक पर आरूढ होने पर वसति शब्द का अर्थ घटित नहीं होता है। क्योंकि यह नय वर्तमान समय को ग्रहण करता है-इसलिये वर्त मान क्षण में जिन आकाश प्रदेशों में वह रह रहा है वही वसति शब्द का अर्थ है ऐसा जानना चाहिये । शब्दसमभिरूढ और एवंभूत इन तीन नयों की मान्यतानुसार आकाशप्रदेशों में रहना यह वसति शब्द का अर्थ नहीं हो सकता है क्योंकि आकाशप्रदेश परद्रव्य है। परद्रव्य में कोई भी द्रव्य नहीं रह सकता है। इसलिये प्रत्येक द्रव्य વગેરેમાં રહેવાનો અર્થમાં થઈ શકે તેમ નથી કેમકે વસતિ શબ્દનો અર્થ નિવાસ છે અને આ નિવાસરૂપ અર્થ સંસ્મારક પર આરૂઢ થયા પછી જ ઘટિત થઈ શકે છે. ચૂડાદિકમાં રહેવાથી નહિ. બાજુનની માન્યતા મુજબ સંસ્મારક ઉપર આરૂઢ થવાથી વસતિ શબ્દનો અર્થ ઘટિત થતું નથી. કેમકે આ નય વર્તમાન સમયને જ ગ્રહણ કરે છે. એટલા માટે વર્તમાન ક્ષણમાં જે આકાશપ્રદેશોમાં તે નિવાસ કરી રહેલ છે, તેજ વસતિ શબ્દને અર્થ છે. આમ જાણવું જોઈએ. શબ્દસમમિરૂઢ અને અવંભૂત આ ત્રણે ત્રણ નાની માન્યતા મુજબ આકાશ પ્રદેશમાં રહેવું આ વસતિ શબ્દનો અર્થ થાય નહિ કેમકે આકાશપ્રદેશ ઉપર દ્રવ્યો છે. પરદ્રવ્યમાં કોઈપણ દ્રવ્ય સંભવી
For Private And Personal Use Only