________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूबे एवं सर्वत्रापि भावना कार्या । उत्तरयति-नामप्रमाणं हि-यस्य जीवस्य अजीवस्य वेत्यादीनां प्रमाणमिति संज्ञा क्रियते तद् बोध्यम् । इदं हि न स्थापनाद्रव्यभावहेतुकम् , अपि तु नाममात्रविरचनमेव, अत इदं नामप्रमाणमित्युच्यते । एतदुपसंहरन्नाह-तदेतत् नामपमाणमिति ।।सू० १८२॥ ___मूलम्-से किं तं ठवणप्पमाणे ?, ठवणप्पमाणे सत्तविहे पण्णत्ते, तं जहा-णक्खत्तदेवयकुले पासंडगणे य जीवियाहेउं । आभिप्पाइयणामे ठवणानामं तु सत्तविह॥१॥ से कि तं णक्खतणाम?, णक्खत्तणामे-कित्तिआहिं जाए-कित्तिए कित्तिआदिपणे, कित्तिआधम्मे, कित्तिासम्मे, कित्तिआदेवे, कित्तिआदासे, कित्तिआसेणे, कित्तिआरक्खिए। रोहिणीहिं जाए-रोहिणिए, रोहिणिदिन्ने, रोहिणिधम्मे, रोहिणिसम्मे, रोहिणिदेवे रोहिणिदासे, रोहिणिसेणे, रोहिणिरक्खिए य। एवं सत्वनक्खत्तेसु नामा भाणियवा। एत्थं संगहणिगाहाओ-कित्तियरोहिणिमिगसिर,-अझै य पुणवसु य पुस्से य। तत्तो य असिलेसी, महा स्थापना द्रव्य और भाव हेतुक नहीं होता है। किन्तु नामहेतुक होता है, इसलिये वह नाम प्रमाण ऐसा कहा जाता है। नामप्रमाण में केवल प्रमाण की जीवादिक पदार्थों में संज्ञा मात्र ही की जाती है। इसलिये यह नाम प्रमाण कहा गया है । तात्पर्य कहने का यह है-कि-'किसी भी जीव अजीव आदि पदार्थ में " यह प्रमाण है" ऐसा जो नाम निक्षेप किया जाता है, वह नाम प्रमाण है । सू०१८२॥ પના દ્રવ્ય અને ભાવ હેતુક ગણાતું નથી પણ નામ હતુક હોય છે. એથી તે નામ પ્રમાણ એમ કહેવાય છે. નામ પ્રમાણમાં ફક્ત પ્રમાણની જીવ વગેરે પદાર્થોમાં સંજ્ઞા માત્ર જ રાખવામાં આવે છે. એથી આ નામ પ્રમાણ કહેવાય છે તાત્પર્ય એ છે કે “ગમે તે જીવ અજવ વગેરે પદાર્થોમાં આ પ્રમાણ છે એવું જે નામ નિક્ષેપ કરવામાં આવે છે, તે નામ પ્રમાણ છે. સૂ૦૧૮૨ા
For Private And Personal Use Only