________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगवन्द्रिका टीका सूत्र २२५ दर्शनगुणप्रमाणनिरूपणम्
टीका-'से कि तं' इत्यादि
अथ किं तद् दर्शनगुणप्रमाणम् ? इति शिष्यप्रश्नः । उत्तरयति-दर्शनगुणप्रमाणम्-दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनम् , उक्तं च
'जं सामन्नग्गहणं, भावाणं नेवकटुमागारं।
अविसेसिऊण अत्थे, सणमिइ वुच्चए समए ॥" छाया-यत् सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् ।
अविशेष्यार्थान् दर्शनमित्युच्यते समये । इति॥ तद् दर्शनमेव आत्मनो गुणः, स एव प्रमाणम्-दर्शनगुणपमाणम् । तच्च-चक्षुर्दर्शनगुणप्रमाणाचक्षुर्दर्शनगुणप्रमाणावधिदर्शनगुणपमाण केवलदर्शनगुणप्रमाणेति चतु
अब सूत्रकार दर्शनगुणप्रमाण का निरूपण करते हैं'से कि तं दंसणगुगप्पमाणे इत्यादि ।
टीकार्थ--से कि त दंसणगुणप्पमाणे) हे भदन्त ! उस दर्शनगुणप्रमाण का क्या स्वरूप है ?
उत्तरः--(दसणगुणप्पमाणे चविहे पण्णत्ते) दर्शन गुणप्रमाण चार प्रकार का कहा गया है । (तं जहा) जैसे (चक्खुदसणगुणप्पमाणे, अचक्खुदंसणगुणप्पमाणे, ओहिदंसणगुणप्पमाणे, केवलदंसणगुणप्पमाणे,) चक्षुदर्शनगुणप्रमाण, अचक्षुदर्शनगुणप्रमोण, अवधिदर्शनगुण. प्रमाण, केवल दर्शनगुणप्रमाग । दर्शनावरण कर्म के क्षयोपशम आदि से जो पदार्थों का सामान्य ग्रहण होता है, वह दर्शन है। द्रव्यसंग्रह में कहा भी है कि-'जं सामनग्गहणं' इत्यादि । इसका भाव यह है, कि-'ज्ञान की दो धाराएँ हैं, एक धारा पदार्थों को सामान्यरूप
હવે સૂત્રકાર દર્શન ગુણ પ્રમાણુનું નિરૂપણ કરે છે– 'से कि त दमणगुणप्पमाणे' इत्यादि।
सहाय - (से कि त दसणगुणप्पमाणे) ३ मत! ते ४शशुप्रभाj ११३५ यु छ ?
उत्तर-(दमणगुणप्पमाणे चउबिहे पण्णत्ते) शनशुप्रभाणुना था
| छ. (तंजहा) म , (चक्खुदसणगुणप्पमाणे, अचक्खुदंसणगुणप्पमाणे, ओहिदसणगुण पमाणे, केवलईचणगुणप्रमाणे) यक्षुशन शुष પ્રમાણ, અચક્ષુદર્શનગુણું પ્રમાણ, અવધિદર્શનગુણપ્રમાણ, કેવલદર્શન ગુણપ્રમાણુ. દર્શનાવરણ કર્મના ક્ષપશમ વગેરેથી જે પદાર્થોનું સામાન્ય अक्षय थाय छ, ते ४शन छ, द्रव्य सभा घुछ है-"जं सामनग्गहण" ઇત્યાદિ. આનું તાત્પર્ય આ પ્રમાણે છે કે-“જ્ઞાનની બે ધારાઓ છેએક
For Private And Personal Use Only