________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
५२६
अनुयोगद्वारसूत्रे
तेन साध्यते, यथा दुर्भिक्षं वर्तते इति । अनुमानप्रयोगश्रेत्थम् - मयं देशो दुर्भिक्षः साधूनां तद्धेतुकमक्तपानाला मदर्शनात् तद्देशवदिति । भविष्यत्कालग्रहणं चैत्र विज्ञेयम्-सत्रियतो दिशः = आकाशसहिता दिग्विभागा धूमायन्ति =धूमयुक्ता भवन्ति, तथा - मेदिनी = पृथिवी नीरसत्वात् अमतिबद्धा - सउषिरा भवति, वाताव नैऋतिका:दक्षिणात्या वान्ति एतानि सर्वाणि कुदृष्टिं निवेश्यन्ति । एतानि सधूमादिगादीनि दृष्ट्वा तथा-आग्नेयं वा वायव्यं वा अन्यतरं वा अप्रशस्तमुत्पातं दृष्ट्वा तेन साध्यते, यथा-कुदृष्टिरनावृष्टिर्भवियति । अनुमानप्रयोगश्चेत्थम् - अयं देशी भविष्यत्कुष्टकः, तनिमित्तकानां सधूमदिगादीनां समुदितानामन्यतमस्य वा दर्शनात् तद्वदिति । इत्थं विशेषदृष्टं निरूपितमिति सूचयितुमाह-तदेतद् लगाया कि यहां दुर्भिक्ष-अकाल पड रहा है। अनुमान प्रयोग इस प्रकार से करना चाहिये- 'अयं देशः दुर्भिक्षः साधूनां तद्धेतुकभक्तपानलाभादर्शनात् तद्देशयत् ' तथा भविष्यत् काल का ग्रहण इस प्रकार से जानना चाहिये - जिस समय आकाश सहित दिशाएँ धूम युक्त प्रतीत हो रही हो, नीरस होने से जहां पृथिवी फट गई हो-जगह २] जहां छेद पड़ गये हो और वायुएँ जिस दक्षिणदिशा से आती हुई चल रही हों - इस सब वृष्ट्य भाव की निशानियों को, तथा अग्नि सबन्धी या वायु संबन्धी या और कोई अप्रशस्त उत्पातो को देखकर ऐसा अनुमान लगाना कि 'इस देश में वृष्टि नहीं होगी- क्योंकि वृष्टि के अभाव के चिह्न हो रहे हैं। अनुमान प्रयोग प्रकार इस से यहाँ करना चाहिये 'अयं देशः भविष्यत् कुष्टिकः तन्निमित्तकानां सधूमादिगादीनां समुदितानां अन्यतरस्य वा दर्शनात् तदेवशत्' यही
,
Acharya Shri Kailassagarsuri Gyanmandir
"
दुर्भिक्ष छे. अनुमान प्रयोग आमा ४२ ले मे अयं देशः दुर्भिक्षः साधूनां तद्धेतुकभक्तपानलाभादर्शनात् तदेशवत् ” तेमन लविण्यभाजनुं श्रद्ध આ રીતે જાણવું જોઈએ, જે સમયે આકાશ સહિત દિશાએ સહૂમ થઈ રહી ઢાય, નીરસ હાવા ખદલ ત્યાં પૃથિવી ફાટી ગઈ હોય, સ્થાન સ્થાન પર જયાં છિદ્રો પડી ગયા હેાય. અને પત્રને દક્ષિણ દિશા તરફથી વહેતા હાય, આ સ દૃષ્ટચભાવના ચિહ્નોને તેમજ અગ્નિ સ’બધી કે વાયુ સ''ધી કે અન્ય કાઈ અપ્રશસ્ત ઉત્પાતાને જોઈને આ જાતનું અનુમાન કર્યું કે ‘આ દેશમાં વૃષ્ટિ થશે નહિ, કેમ કે વૃષ્ટિનાં અભાવનાં ચિહ્નો જોવામાં આવી રહ્યાં છે. ाडी' अनुमान प्रयोग या रीतेश्व थे डे 'अयं देशः कुवृष्टिकः तन्निमित्तकानां सधूमादिगादीनां समुदितानां अन्यतरस्य वा दर्शनात् तद्देशवत् " से
For Private And Personal Use Only