________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम् ५०७ सेस' इत्यादि । अथ किं तत् शेषवन् ? इति शिष्यपश्नः । उत्तरयति-शेषवत्पुरुषार्थोपयोगिनः परिजिज्ञासितादवादेरन्यो यो तदीयो हेषितादिः स शेषा, स गमकत्वेन यस्यास्ति तदनुमानं शेषवत् । तदनुमानं कार्येण कारणेन गुणेन अवयवेन आश्रयेण च भाति, आ इदं पञ्चविधं भवति । तत्र कार्येण कारणस्य अनुमानं यथा-शङ्ख शब्देन, भेरिताडितेनेत्यादि । अयं भावः-शङ्खस्य शब्दं श्रुत्वा जनः शङ्खमनुमिनुते, भेगास्ताडनं श्रुत्वा भेरिमनुमिनुते, तथा-गनिनेन वृषभ, के कायितेन केकारवेग मयूर, हेषितेन हय, गुलगुलायितेन गज, घनघनायितेन रथं च अनुमिनुते । इति । तथा-कारणेन कार्यस्यानुमानं भवति । यथा-कश्चिद् विशिष्टमेघाडम्बरदर्शनाद् दृष्टिमनुमिनोति । उक्त चहै। शेषवत् अनुमान के विषय में इस प्रकार समझना चाहिये-पुरुषाधोपयोगी एवं परिजिज्ञासित, ऐसे जो अश्वादिक हैं, उनसे भिन्न जो उन्हीं का हेषित आदि हैं वह-यहां शेष पद का वाच्य है। यह शेष जिस अनुमान में गमकरूप से है, ऐसा वह अनुमान शेषवत् अनुमान है। इस अनुमान में कहीं कार्यलिङ्ग से कारण का अनुमान किया जाता है, कहीं कारण से कार्य का अनुमान किया जाता है और कहीं गुण आदि से गुणी आदि का अनुमान किया जाता है । कार्य लिङ्ग से कारण का अनुमान इस प्रकार से होता है-जैसे किसी पुरुष ने नभस्थल में जल से भरे हुए काले २ मेघ देखे-तब वह अनुमान करता है कि 'वृष्टिः भविष्यति-विशिष्टमेघान्यथानुपपत्तेः' वृष्टि होगी-क्योंकि ऐसे मेववृष्टि के लिये ही होते हैं अन्यथा-यदि वृष्टि होनेवाली नहीं होती, तो ऐसे मेघ भी नहीं होते। यही विशिष्ट રીતે સમજવું જોઈએ કે-પુરૂષાર્થોપયોગી અને પરિજિજ્ઞાસિત, એવા જ અધાદિકે છે, તેમનાથી ભિન્ન જે તેમના જ હેષિત વગેરે છે, તે અત્રે શેષપદ વાચ્ય છે. આ શેષ જે અનુમાનમાં ગમનરૂપમાં છે, એવું તે અનુમાન શેષવત્ અનુમાન છે. આ અનુમાનમાં કોઈ સ્થાને કાર્યલિંગથી કારણનું અનુમાન કરવામાં આવે છે, અને કોઈ સ્થાને ગુણ આદિથી ગુણી આદિનું અનુમાન કરવામાં આવે છે. કાર્યલિંગથી કારણનું અનુમાન આ પ્રમાણે થાય છે. જેમ કેઈ પુરૂષે નભ સ્થળમાં જલપૂર્ણ કાળા કાળા વાદળે જોયા, ત્યારે તે अनुमान ४२ छ है 'वृष्टिः भविष्यति-विशिष्टमेघान्यथानुपपत्तेः' वृष्टि थरी કેમકે આ જાતનાં વાદળાએ વૃષ્ટિ માટે જ હોય છે. અન્યથા જે વૃષ્ટિ થવાની ન હેત તે એવાં વાદળાઓ પણું હેત નહિ. એક વિશિષ્ટ
For Private And Personal Use Only