SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २१९ गुणप्रमाणनिरूपणम् सुकिल्लवण्णगुणप्पमाणे। से तं वण्णगुणप्पमाणे। से किं ते गंधगुणप्पमाणे? गंधगुणप्पमाणे-दुविहे पण्णत्ते, तं जहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे। से तं गंधगुणप्पमाणे। से किं तं रसगुणप्पमाणे? रसगुणप्पमाणे-पंचविहे पण्णत्ते, तं जहा-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे। से तं रसगुणप्पमाणे । से किं तं फासगुणप्पमाणे ? फासगुणप्पमाणेअट्टविहे पण्णत्ते, तं जहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे। से तं फासगुणप्पमाणे। से किं तं संठाणगुणप्पमाणे? संठाणगुणप्पमाणे-पंचविहे पण्णत्ते, तं जहापरिमंडलसंठाणगुणप्पमाणे वसंठाणगुणप्पमाणे तंससंठाणगुणप्पमाणे चउरंससंठाणगुणधमाणे आययसंठाणगुणप्पमाणे। से तं संठाणगुणप्पमाणे। से तं अजीवगुणप्पमाणे ॥सू०२१९॥ छाया-अथ किं तद् गुणप्रमाणम् ? गुणपमाणं द्विविधं प्रज्ञप्तं, तद्यथा-जीवगुणप्रमाणम् अजीवगुणपमाणं च । अथ किं तत् अजीवगुणप्रमाणम् ? अजीवगुणप्रमाणं पञ्चविधं प्रज्ञप्तं, तद्यथा-वर्णगुणप्रमाणं गन्धगुणप्रमाणं रसगुणप्रमाणे अब सूत्रकार गुण प्रमाण का निरूपण करते है-- 'से किं तं गुणप्पमाणे ? इत्यादि। शब्दार्थ--(से कि त गुणपमाणे) हे भदन्त पूर्वप्रक्रान्त गुणप्रमाण का क्यो स्वरूप है ? उत्तर-(गुणपमाणे दुविहे पण्णत्ते) गुणप्रमाण दो प्रकार का कहा गया है। (तं जहा) वे प्रकार ये हैं-(जीव गुणपमाणे अजीवगुण. હવે સૂત્રકાર ગુણપ્રમાણુનું નિરૂપણ કરે છે. (से कि त गुणप्पमाणे ?) त्यादि। साथ - (से कि त गुणप्पमाणे १) ७ मत ! ५ usin Yएप्रभानु २१३५ यु छ ? उत्तर-(गुणप्पमाणे दुविहे पण्णत्ते) शुष्प्रभाय ४ानु अामा मा०यु छे. (त' जहा) ते २ मा प्रमाणे छे. (जीवगुणप्पमाणे अजीव For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy